________________
१०] स्त्रवाक्यैर्निहतागमोक्तिः ॥ कर्तुं वृथा कर्म कुदे. वसंगा, दवांच्छि हि नाथ मतिज्रमो मे ॥१॥ विमुच्य दृग्लदयगतं नवंतं, ध्याता मया मूढ. धिया हृदंतः ॥ कटाक्षवदोजगजीरनाजि-कटी. तटीयाः सुदृशां विलासाः ॥ १३ ॥ लोलेक्षणा वक्त्रनिरीक्षणेन, यो मानसे रागलवो विलग्नः॥ न शुद्धसिद्धांतपयोधिमध्ये, धौतोऽप्यगातारक कारणं किम् ॥१४॥ अंगं न चंगं न गणो गुणानां, न निर्मलः कोऽपि कलाविलासः ॥ स्फुरत्प्रभान प्रजुता च काऽपि, तथाऽप्यहंकारकदर्थितोहं ॥१५॥यायुगलत्याशु न पापबुद्धि-र्गतं वयो नो विषयाजिलाषः ॥ यत्नश्च जैषज्यविधौ न धर्म, स्वामिन्महामोह विमंबना मे ॥१६॥ नाऽत्मान पुण्यं न नवो न पापं, मया विषानां कटुगीरपीयम् ॥ अधारि कर्णे त्वयि केवलार्के, परिस्फूटे सत्यपि देव घिमां ॥१७॥ न देवपूजा न च पात्रपूजा, न श्राइधर्मश्च न साधुधर्मः। लब्ध्वापि मानुष्यमिदं समस्तं, कृतं, मयाऽरएयवितापतु