SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [१०] दष्टो, उष्टेन लोनाख्यमहोरगेणं ॥ ग्रस्तोऽनिमानाजगरेण माया जालेन बद्धोऽस्मि कथं नजे त्वाम् ॥५॥ कृतं मयाऽमुत्र हितं न चेह, लोकेऽपि लोकेश सुखं न मेऽजुत् ॥ यस्मादृशां केवलमेव जन्म, जिनेश जझे भवपूरणाय ॥ ६॥ मन्ये मनो यन्न मनोज्ञवृत्तं, त्वदास्यपीयूषमयूखलानात् द्रुतं महानंदरसं कठोर,मस्मादृा देव तदश्मताऽपि॥७॥ त्वत्तः सुष्माप्यमिदं मयाप्तं, रत्नत्रयं चरि भवज्रमेण ॥ प्रमादनिद्रावशतो गतं तत्, कस्याग्रतो नायक पूत्करोमि ॥॥ वैराग्यरंगः परवंचनाय, धर्मोपदेशो जनरंजनाय ॥ वादाय विद्याऽध्ययनं च मेजुत्, कियद् ब्रुवे हास्यकरं स्वमीश ॥ ए॥ परापवादेन मुखं सदोषं, नेत्रं परस्त्रीजनवीक्षणेन॥चेतः परापाय विचिंतनेन, कृतं जविष्यामि कथं विनोऽहं ॥१०॥ विमंबितं यत्स्मरघस्मरार्ति, दशावशास्वं विषयांधलेन ॥ प्रकाशितं तनवतो हियैव, सर्वज्ञ सर्व स्वयमेव वेसि ॥११॥ध्वस्तोऽन्यमंत्रः परमेष्ठिमंत्रः, कुशा
SR No.022371
Book TitlePrakaran Ratna
Original Sutra AuthorN/A
AuthorNagardas Pragjibhai
PublisherNagardas Pragjibhai
Publication Year1932
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy