________________
(२५) खांडल्यान्वयकल्याणमाणिक्यं विनयादिमान् । साधुः पापाभिधः श्रीमानसीत्पापपराङखः ॥ २३ ॥ तत्पुत्रो बहुदेवोऽ भूदाद्यः पितृभरक्षमः । द्वितीयः पद्मसिंहश्च पद्मालिंगितविग्रहः ॥ २४ ॥ बहुदेवात्मजाश्चासन्हरदेवः स्फुरद्गुणः । उदयिस्तंभदेवश्च त्रयस्त्रैवर्गिकादृताः ॥ २५ ॥ मुग्धबुद्धिप्रबोधार्थ महीचन्द्रेण साधुना । धर्मामृतस्य सागारधर्मटीकास्ति कारिता ॥ २६ ॥ तस्यैव यतिधर्मस्य कुशाग्रीयाधियामपि । सदुर्बोधस्य टीकायै प्रसादः क्रियतामिति ॥ २७ ॥ हरदेवेन विज्ञप्तो धनचन्द्रोपरोधतः । पण्डिताशाधरश्चक्रे टीकां क्षोदक्षमामिमाम् ॥ २८ ॥ विद्वद्भिर्भव्यकुमुदचन्द्रिकेत्याख्ययोदिता । तिष्ठाप्याकल्पमेषास्तां चिन्त्यमाना मुमुक्षुभिः ॥ २९ ॥ प्रमारवंशवा/न्दुदेवपालनृपात्मजे । श्रीमज्जैतुगिदेवेसि स्थाम्नावन्तीमवत्यलम् ॥ ३०॥ नलकच्छपुरे श्रीमन्नेमिचैत्यालयेसिधत् । विक्रमाब्दशतेष्वेषा त्रयोदशसु कार्तिके ॥ ३१ ॥ अनुष्टुप्छन्दसामस्याः प्रमाणं द्विशताधिकैः । सहीदशमितैर्विज्ञेयमनुमानतः ॥ ३२ ॥ अलमतिप्रसंगेन-- शान्तिः शं तनुतां समस्तजगतः संगच्छतां धार्मिकैः श्रेयः श्रीः परिवर्धतां नयधुराधुर्यो धरित्रीपतिः॥