________________
॥ उत्तरवैक्रियकालवर्णनम् ॥ (६७)
॥ संस्कृतानुवादः ॥ अन्तर्मुहूर्त नैरयिके, मुहूर्ताश्चत्वारि तिर्यग्मनुजेषु । देवेष्वधमास, उत्कृष्टो विकुर्वणाकालः ॥ १० ॥
॥शब्दार्थः ॥ अंतमुहुत्तं-अंतर्मुहूर्त
देवेसु-देवोमां निरए-नारकजीवोमां अद्धमासो अर्धमास मुहुत्त-मुहूर्त ( २ घडी) उक्कोस-उत्कृष्ट चत्तारि-चार
विउव्वणा-विकुर्वणानो(-उत्ततिरिय-तिर्यंच ( अने)
रवै० शरीरनो) मणुरसु-मनुष्योमां | कालो-काळ
गाथार्थः-नारंकजीवोमां (वै० श० उ० नो काळ ) अ. न्त,०, तिर्यंच अने मनुष्योमा ४ मुहर्त (-८ घडी ), अने देवोमा ०॥ मास उत्तर वै० शरीरनो उत्कृष्ट काळ कह्यो छे.
विस्तरार्थ:-सुगम छे. विशेष ए के देवकृत वै० शरीरनो काळ ६ मास पण कह्यो छे. कारण के परमाधामीकृत पर्वतनी ६ मास स्थिति श्री सूयगडोग सूत्रमा कही छे. अवतरण-आ गाथामां २४ दंडके संघयण कहे छे,
॥ मूळ गाथा ११ मी. ॥ थावरसुरनेरइया, अस्संघयणा य विगल बेवहा । संघयणबगं गप्भय, नरतिरिएसु वि मुणेयव्वं ॥११॥
॥ संस्कृतानुवादः ॥ स्थावरसुरनरयिका असंहननाश्च विकलाः सेवार्ताः। संहननषटकं गर्भजनरतिरश्वोऽपि ज्ञातव्यं ॥ ११ ॥