SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ (३४) ॥ सावचूर्णिकं सटीकं च ॥ अथ चतुविशतितमं वेदद्वारमाहवेयतिय तिरिनरेसु, इत्थी पुरिसो य चउविहसुरेसु । थिरविगलनारएसुं, नपुंसवेओ हवइ एगो ||४०|| (अव०) वेद त्रिकं तिर्यङनरेषु, स्त्रीवेदः पुरुषवेदश्च चतुर्विधसुस्वरविकलनारकेषु नपुंसकवेद एक एव भवति । अथ संक्षितसङ्ग्रहणीगाथाद्वयानुक्तमपि सोपयोगित्वात्किंचिज्जीवाल्पबहुत्वं दश्यते ॥ ४० ॥ · टीका - वेअतियेति० तिर्यग्नरेषु पुरुषस्त्रीनपुंसकलक्षणा वेदा भवन्ति । तथा चतुर्विधसुरेषु श्रीपुरुषलक्षणौ वेदौ भवतः । च पुनः स्थावर विकलेन्द्रियनैरयिकेष्वेको नपुंसकलक्षणो वेदो भवति । अत्र चकारः समुच्चयार्थः । तत्र येन स्त्रियं प्रति अभिलाषः स्यात् स नरवेदः तृणदाहृतुल्यः । येन पुरुषं प्रति अभिलाषः स्यात् स खीवेदः करीषदाहतुल्यः । येन पुंखीविवये अभिलाषः स्यात् स नपुंसक वेदः नगरदाहतुल्यः । वेदद्वारं प्ररूपितम् ||४०|| अथ गाथाद्वयेनाल्पबहुत्वद्वारमाह पजम बायरग्गी, वेमाणिकप्रभवणनिरयवंतरिया । जोइस चउपणतिरिया, बेइंदि तेइंदि भू आउ ॥४१॥ वाऊ वणस्सइच्चिय, अहिआ अहिया कमेणिमे हुंति सव्वेवि इमे भावा, जिणा ! मएऽयंतसो पत्ता ||४२ ॥ ( अव० ) पज्जत्तिपदं बायरतिपदं च वदतः सूत्रकृतोऽयमाशय:, यदहं पर्याप्तबादरजीवविषयमेवा ल्पबहुवं वदिष्यामिनोऽ पर्याप्तसूक्ष्मविषयमिति । इह संसारे स्तोकाः पर्याप्तमनुष्याः । मनुष्येभ्यो बादराग्निजीवाः असंख्यातगुणाः । एभ्यो वैमानिका अ
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy