________________
(३०)
॥सावचूर्णिकं मटीकं च ॥
___टोका--मणुआणेति. मनुष्यामां सामान्यतः दीर्घकालिकीसंज्ञा भवति, विशेषस्तु केऽपि मनुजाः दृष्टिपादोपदे शिकाः स्युः । यस्तु सम्यग्दृटितोयथाशक्ति रागद्वेषादिरिपून पराभवति जयतीत्यर्थः, स दृष्टिवादोपदेशिक्या सम्यग्दृष्टिरेवेन्यर्थः । केऽ. पि पञ्चेन्द्रियतिर्यश्चोऽपि एतत्संज्ञायुक्ता अपि, परमल्पत्यान्न विवक्षिः । सुखावबोधाय स्वामितया संज्ञात्रयं योजगति, यथा-धीन्द्रियादीनां अर्थात् सम्मूच्छिमपञ्चेन्द्रियाणां च हेतू पदेशिकीसंज्ञा, गर्भजतिर्यग्नरसुरनारकाणां दीर्वकालिकीसंज्ञा, छमस्थसम्यग्दृशां मनुष्याणां केषाञ्चित् तिरश्चां च वृष्टिवादोपदेशिकी संज्ञा, तु पुनः मनुष्याणां दीर्घकालिकीसंज्ञा स्यात्, अतो मनुष्येषु वे दृष्टी भवत इत्यर्थः । पृथिव्याघेकेन्द्रियाणां घल्ल्यारोहणाधभिप्रायरूपा ओघसंहवेत्यर्थः । संज्ञाद्वारं प्ररूपितं । अथ द्वाविंशतितमं गतिद्वारमाह- पणपजेति. चतुर्विधदेवेषु पर्याप्तिभिः पूर्णाः गर्भजपञ्चेन्द्रियतिर्यञ्चो मनुष्याच गच्छन्तियन्तीत्यर्थः । चतुर्विधदेवेषु संख्यातायुषो मनुष्यास्तेषां गमनं अत्र गमनं प्राप्तिः स्यादवादो भवतीत्यवसेयम् । देवानां गतिद्वारं समाप्तम् ॥ ३३ ॥
अथ देवानामागतिद्वारमाहसंखाउ पजपणिदि, तिरियनरेसु तहेव पजते । भूदगपत्तेयवणे, एएसुच्चिय सुरागमगं ॥३४॥
(अव० ) संख्यातायुःपर्याप्तपञ्चेन्द्रिय तिर्यग्नरेषु । तथैव प. प्तिाभूदकान्येकवने एतेष्वेव सुराणामागमनमुत्पादो भवति । इति सुरेषु गत्यागती नारकाणां गत्यागती आह ॥ ३४ ।'
टोका-संखाउ पजेति संख्यातायुष्षु पर्याप्तेषु पञ्चेन्द्रियतिर्यक्षु तथा मनुष्येषु च तथैव पर्याप्तयोभू दकयोभूजलयोः प्रत्येक नापतौ च एतेष्वेव पञ्चस्वेवेत्यर्थः. सुराणामागतिराग. मनं भवति । सुराणामागतिद्वारं व्याख्यातं ॥ ३४ ।।