SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ (१४) ॥ सावचूर्णिकं सटीकं च ॥ टीका--सव्वेसिं चउ दहेति० सर्वेषां चतुर्विशतिदण्डकजी. वानां आहारभयभैथुनपरिग्रहलक्षणाश्चतस्रः संज्ञाः स्युः । अथवा दश संज्ञाः स्युः यथा- पूर्वोक्ता तस्रः क्रोधमानमायालोभलोकआघलक्षणाः(णाश्चेति) संज्ञाः दश भवन्ति, भवन्तीत्यध्याहारः। चतुर्थ संज्ञाद्वारं व्याख्यातं । अथ पञ्चमं संस्थानहरं प्रोच्यते । सम्वे सुरेति भवनपत्यादिवैमानिकान्ता देवाः सर्वेऽपि समचतुरस्र संस्थानाः स्युः, समाश्चतस्रोऽनयश्चतुर्दिग्विभागोपलक्षिताः शरीरावयवाः यत्र समा वा चत्वारोऽस्राः कोणाः यत्र ते (तत्) समचतुरस्राः (टे) गभजनरा गर्भतिर्यञ्चश्च तयोः समचतुरस्र. न्यग्रोधपरिमण्डल.सादिकुटज वामन हुण्डाख्यानि षड पि संस्थानानि भवन्ति । हुंडा वीति० विकले न्द्रियाणां नरयिकाणां स्थावराणां च हुण्डाख्य संस्थान स्यात् । हुण्डस्य किं लक्षणं स्यात् ? तदुच्यते । यथा- सर्वावयवेषु अलक्षण स्यात, शुभाकाररहित हुण्डं भवति इत्यर्थ । ननु चतुर्विशतिदण्डकानां षडपि संस्थानानि प्रोक्तानि, यदि स्थावराणां नानाविधध्वजर चिखुदखु. दार्धमर रा (आ)कारा वर्तन्ते तर्हि बहूनि संस्थानानि भवन्ति ! प्रोच्यते, अमी भेदा हुण्डान्तर्गता भवन्ति इत्यर्थः ॥ १२ ॥ हुण्डस्य भेदनाहनाणाविह धयसूइ, बुब्बुय वणवाउतेउअपकाया । पुढवामसूरचंदा-कारा संठाणओ भणिआ ॥३॥ (अव०) नानाविधं, १ ध्वजः पताका, २ सूची, ३ बुद्बुदाकाराणि क्रमेण वनस्पतिवायुतेजोऽप्कायशरीराणि । पृथ्वी अर्द्धममुराकारा भणिता भगवत्यादौ ॥ १३ ॥ षष्ठं कषायद्वारमाह टीका-नाणाविहे ति० बनस्पतयो नानाविधसंस्थाना विचि. घसंस्थानाः भणिताः। च पुनः वायवो ध्वजसंस्थाना भणिताः । अग्नयः सूचिकलापसंस्थानाः भणिताः प्रोक्ताः । आप: स्तिबुकबिन्दुसंस्थानाः बुदबुदाकाराः भणिताः कथिताः पंपोटा इति लोकोक्तिः । पृथिव्यो मसूरचन्द्राकारा अर्धम उराकारा इत्यर्थः ।। १३ ॥
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy