________________
॥ ओं. अर्ह नमः ॥ ॥स्वपरसमयपारीण-विश्वोपकारधुरीण-चारुचारित्र-तपोगच्छाधिपति
आचार्यश्रीविजयनेमिसूरिसद्गुरुभ्यो नमः ॥
॥ अथदंडकविस्तरार्थः ॥
HERECTSAYESHRENDRTOISSES
॥ यंत्रादिविभूषितः ॥
नत्वा श्रीमन्महावीरं, नेमिसूरि गुरुं तथा । दण्डकाख्यस्य शास्त्रस्य, विस्तरार्थ तनोम्यहम् ॥१॥ ___ अवतरण-आ पहेली गाथामां मंगलाचरण करवा पूर्वक दंडकरूप पदवडे श्रीऋषभदेव वगेरे २४ भगवाननी स्तुति स्वरूप दंडकपकरण अपरनाम विचारछत्रीशी अथवा लघुसंग्रहणि ग्रन्थ सांभळवामां भव्योने सावधान करे छे.? . . नमिउं चउवीसजिणे-तस्सुत्तवियारलेसदेसणओ। दंडगपएहिं ते च्चिय-थोसामि सुणेह भोभव्वा ? ॥१॥
( संस्कृतानुवादः) नत्वा चतुर्विंशतिजिनान्-तत्सूत्रविचारलेशदेशनतः । . दंडकंपदैः तांश्चैव, स्तोष्यामि श्रुणुध्वं भो भव्याः ? ॥१॥