________________
॥ दंडविस्तरार्थः॥ - अवतरण-आ गाथाना पूर्वाधमां पृथ्वी-अप-ने वनस्पति जीवो मरण पामीने का गतिमां उपजे ? (ए प्रणनी गति ) ते अने उत्तरार्धमां तेउकाय-वायुकायमां कया जीवो आये ? (ए बेनी आगति ) कहेवाय छे,
. मूळ गाथा ३७ मी॥ पुढवाइदसपएसु, पुढवीआऊवणस्सई जन्ति । पुढवाइदसपएहि य, तेऊवाऊसु उववाओ ॥ ३७॥
॥ संस्कृतानुवादः॥ पृथ्व्यादिदशपदेषु पृथ्व्यापो वनस्पतयो यान्ति पृथ्व्यादिदशपदेभ्यश्च तेजोवाय्वोरुपपातः ॥ ३७॥
॥शब्दार्थः॥ पुढवाइ-पृथ्विकाय विगेरे पुढवाइ-पृथ्विकाय विगेरे दस-दश
दस-दश पएसु-पदोमां-स्थानमा परहि-पदमांथी-स्थानमाथी पुढवी-पृथ्विकाय य--वळी आऊ- अपकाय
तेउ--अग्निकाय वणस्सइ--वनस्पतिकाय वाऊस--वायुकायमांमन्ति--जाय छे. | उववाओ--उपजवं-उत्पत्ति-आगति
गाथार्थ:-पृथ्विकाय विगेरे १० स्थानमां पृथ्वि-अपअने वनस्पतिकाय जाय छे, अग्निकाय अने वायुकायमां पृथ्विकाय विगेरे १० स्थानकथी ( जीवोर्नु ) उपजq ( आवq ) थाय छे
विस्तरार्थः-पृथ्वि-अप-ने वनस्पतिजीवो पृथ्वि-अप्अग्नि-वायु-वनस्पति-दीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-ग० तिये