________________
|| it || स्वपरसमयपारावारपारीण-शासनसम्राट्तीर्थरक्षकतपागच्छाधिराज भट्टारकाचार्य-विजयनेमिसूरिभगवद्भयो नमः
॥ श्रीगजसारमुनिप्रणीतं ॥ ॥ दण्डकप्रकरणम् ॥
1887
॥ संस्कृतानुवाद-शब्दार्थ-विस्तरार्थ--यन्त्र -परिशिष्ट--टिप्पण्यादिविभूषितम् ॥
॥ स्वोपज्ञावचूर्णि रूपचन्द्रमुनिप्रणीतनृत्यलङ्कृतञ्च ॥ ॥ तदर्थावबोधकप्राचीनस्तवनोपशोभितञ्च ॥
--: संयोजकः :--
तपागच्छाधिपति सूरिचक्रचक्रवर्तिभट्टारकाचार्यश्रीविजयनेमिसूरीश्वर पहालङ्कार-सिद्धान्तवाचस्पतिन्यायविशारद-आचार्य श्रीविजयोदयसूरिः ॥
तश्च
प्राग्वाट वणिग्वंशावतंस धर्मकर्मधुरीणश्रेष्ठिवर्य मनसुखभाईतनुजनुर्माणेकलाल भाईश्रेष्ठिमव रेणस्वद्रव्ययेन प्रकाशितम् ॥
आ पुस्तक थी जैन एडवोकेट प्री० प्रेसमां वाडीलाल बापुलाल शाहे छाप्युं घीकांटा वाडी-अमदावाद.
प्रथमावृत्तिः
अमूल्यम् ।
सने १९२७.