________________
५० सा०
॥४५॥
मंडपस्यास्य रक्षार्थ कुमुदांजनवामनान् । पुष्पदंतं च पूर्वादिद्वारेषु स्थापयाम्यहम् ॥ १३८ ॥ तोरणोपांताय सव्यदेशेषु कुंकुमाक्तपुष्पाक्षतं क्षिपेत् । मुक्तास्वस्तिकमास्थितं नवसुधाधातं मुखैः पंचाभिभतिं नव्ययवप्ररोहरुचिरैः कुंभं दृशा लालयन् । रंभास्तंभरुचाश्मगर्भखचितं सौवर्णदंडं दधत् प्राग्द्वाराधिकृत प्रतीच्छ कुमुद स्वं पूतमेत बलिम् ॥
१३९ ॥
ह्रीं कुमुदप्रतीहार निजद्वारि तिष्ठ तिष्ठ ठ ठ इदं अर्घ्यं पाद्यं गंधं इत्यादि स्वाहा ।
मुक्ता
.... I
...
लाहि त्वं बलिमंजनाजनरुचे द्वारे स्थितो दक्षिणे ॥ १४० ॥
स्वाहा ।
ॐ ह्रीं अंजनप्रतीहार
मुक्ता.
....
10.00
....
.....
334
....
....
1
१४१ ॥
प्रत्यग्द्वारनियुक्त वामन बलिं कुंदद्युत स्वीकुरु ॥ कुंकुसे मिले हुए पुष्प अक्षतोंको क्षेपण करे ॥ १३८ ॥ " मुक्ता" इत्यादि "ओं ह्रीं " इत्यादिसे कुमुदप्रतीहारको जलादि अष्ट द्रव्य चढावे ॥ १३९ ॥ मुक्तका लाहि त्वं " इत्यादि बोलकर " ओं ह्रीं " पढकर अंजनद्वारपालको जलादिसे संतुष्ट करे ॥ १४० ॥ "( मुक्ता- प्रत्य
66
तथा
भा०वी०
अ० २
॥ ४५ ॥