SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ५० सा० ॥४५॥ मंडपस्यास्य रक्षार्थ कुमुदांजनवामनान् । पुष्पदंतं च पूर्वादिद्वारेषु स्थापयाम्यहम् ॥ १३८ ॥ तोरणोपांताय सव्यदेशेषु कुंकुमाक्तपुष्पाक्षतं क्षिपेत् । मुक्तास्वस्तिकमास्थितं नवसुधाधातं मुखैः पंचाभिभतिं नव्ययवप्ररोहरुचिरैः कुंभं दृशा लालयन् । रंभास्तंभरुचाश्मगर्भखचितं सौवर्णदंडं दधत् प्राग्द्वाराधिकृत प्रतीच्छ कुमुद स्वं पूतमेत बलिम् ॥ १३९ ॥ ह्रीं कुमुदप्रतीहार निजद्वारि तिष्ठ तिष्ठ ठ ठ इदं अर्घ्यं पाद्यं गंधं इत्यादि स्वाहा । मुक्ता .... I ... लाहि त्वं बलिमंजनाजनरुचे द्वारे स्थितो दक्षिणे ॥ १४० ॥ स्वाहा । ॐ ह्रीं अंजनप्रतीहार मुक्ता. .... 10.00 .... ..... 334 .... .... 1 १४१ ॥ प्रत्यग्द्वारनियुक्त वामन बलिं कुंदद्युत स्वीकुरु ॥ कुंकुसे मिले हुए पुष्प अक्षतोंको क्षेपण करे ॥ १३८ ॥ " मुक्ता" इत्यादि "ओं ह्रीं " इत्यादिसे कुमुदप्रतीहारको जलादि अष्ट द्रव्य चढावे ॥ १३९ ॥ मुक्तका लाहि त्वं " इत्यादि बोलकर " ओं ह्रीं " पढकर अंजनद्वारपालको जलादिसे संतुष्ट करे ॥ १४० ॥ "( मुक्ता- प्रत्य 66 तथा भा०वी० अ० २ ॥ ४५ ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy