________________
साष्टारत्निशदिवेदिरुचिरं शक्रः कुवेरेण यं ज्यायांसं मणिमंडपं विरचयत्यहत्पतिष्ठाकृते । अंतर्निर्मितदिविलक्ष्मीकटाक्षोद्भटा
सोयं मंगलमंडपो विजयते जैनेंद्रतिष्ठोत्सवे ॥ १३६ ॥ मंडपांतः समंतात् कुंकुमाक्तपुष्पाक्षतं क्षिपेत् ।
पुण्या एतेन भूषा प्रवचनपठितस्तंभयज्ञांगपात्र द्वार्भावद्रव्यवीजध्वजकलशदलत्स्रग्वितानादिभावाः । स्तोत्राशीर्गीतवाद्यध्वनिनिचितदिशो भक्तिकौघास्तथैते
त्रिसूत्रैः पंचवहिरहमवसूत्र्यैनमर्पण युंजे ॥ १३७ ॥ भूषणादिवस्तुषु पृथक् पुष्पाक्षतं प्रक्षिथ बहिः पंचवर्णसूत्रेण त्रीन् वारान् वेष्टयित्वा अर्घ दद्यात् ।। कुंकूसे ( केशरसे ) मिले हुए पुष्प-अक्षतका क्षेपण करे॥१३६ ॥ " पुण्या एतेन " इत्यादि पढकर आभूषण आदि वस्तुओंमें पुष्प अक्षत क्षेपण करके बाहर पांच रंगके डोरेको तिहरा || लपेटकर अर्घ दे ॥१३७॥ " मंडपस्यास्य" इत्यादि बोलकर तोरणके पास दाहिनी तरफ
१" इंद्रवेद्यपि हस्तानां विज्ञेयाष्टोत्तरं शतम् । शतेंद्रो जिनविंबानां प्रतिष्ठा कुरुते स्वयम् "॥ तथाहि-द्वादशारलिविस्तारं पंचाधिकदशप्रमं । अष्टादशकरायाम सैकविंशतिहस्तकम् । चतुर्विशतिहस्तं वा दृढसूत्रेण सूत्रयेत् ॥