________________
प्रसा०
ओं रं अग्निकुमागय भूमिं ज्वलय २ अ हं सं वं झं ठं यः क्षः फट् स्वाहा ज्वलद्दर्भपूलानलेन | भाटी० भूमिं ज्वलयेत् । प्राचीमैशानी चां रा बातकुम रादिस्थापनं ।
अ०२ उद्भात भो षष्टिसहस्रनागाः क्ष्माकामचारस्फुटवीर्यदर्पाः ।
प्रतृप्यतानेन जिनाध्वरोवी सेकात्सुधागबमृजामृतेन ॥ १३४ ॥ ओं ह्रीं क्रौं षष्टिसहस्रसंख्येभ्यो नागेभ्यः स्वाहा । नागतर्पणार्थमैशान्यां दिशि जलं क्षिपेत् ।
ब्रह्मस्थाने मघोनः ककुभि हुतभुजो धर्मराजस्य रक्षोराजस्याहीन्द्रपाणे खनिरुहभृतः शंभुमित्रस्य शंभो नागेंद्रस्यामृतांशोरपि सदकलसत्पुष्पदूर्वादिगर्भान्
दर्भान् वेद्यो न्यसामि न्यसितुमिह जिनाद्यासनानि क्रमेण ॥ १३५॥ ___दर्भन्यासविधानम् । “ आभिः पुण्याभिरद्भिरेभिरर्चामि भूमिम्" । भूमिशुद्धिः। और “ओं रं” इत्यादि पढकर अग्निकुमारका आह्वानन करे । फिर जलते हुए दर्भके पूलेकी आगसे भूमिको तपावे ॥ पूर्व तथा ऐशानदिशामें वातकुमार आदिका स्थापन करे ॥१३३ ॥ 2" उद्भात" इत्यादि “ओं ह्रीं" इत्यादि पढकर नागकुमारको संतुष्ट करे । नागकुमारकेतृप्त ।।
करनेके लिये ईशान दिशामें जलको क्षेपण करे ॥१३४॥" ब्रह्मस्थाने " इत्यादि पढकर शादर्भको स्थापन करे ॥ १३५॥"आभिः पुण्याभिः” इत्यादि पढकर मंडपके भीतर चारों तरफ