________________
ओं ह्रीं क्रों वास्तुदेवाय इदमित्यादि..................."स्वाहा ।
आयात भो वातकुमारदेवाः प्रभोर्विहारावसराप्तसेवाः।
यज्ञांशमभ्येत सुगंधिशीतमृद्धात्मना शोथयताध्वरोर्वीम् ।। १३१॥ 'ओं ह्रीं वायुकुमाराय सर्वविघ्नविनाशनाय महीं पूतां कुरु कुरु हूं फट् स्वाहा। दर्भपूलेन भूमिका संमार्जयेत् ।
आयात भो मेघकुमारदेवाः प्रभोर्विहारावसराप्तसेवाः ।
गृह्णीत यज्ञांशमुदीणशंपा गंधोदकैः प्रोक्षत यज्ञभूमिम् ॥ १३२॥ ओं ह्रीं मेघकुमाराय धरां प्रक्षालय प्रक्षालय अं हं सं वं झं यः क्षः फट् स्वाहा । दर्भपूलोपात्तजलेन भूमिं सिंचेत् ।
आयात भो वह्निकुमारदेवा आधानविध्यादिविधेयसेवाः ।
भजध्वमिज्यांशमिमा मखोवीं ज्वालाकलापेन परं पुनीत॥ १३३ ॥ इत्यादि श्लोक तथा “ओं ह्रीं” बोलकर वास्तुदेवको जल आदि आठ द्रव्य चढावे ॥१३०॥ “ आयात भोः" इत्यादि तथा ओं ह्रीं बोलकर वायुकुमारको जलादि चढावे । दर्भकी वुहारीसे भूमिको शुद्ध करे ॥ १३१ ॥ “ आयात भो " इत्यादि और 'ओं ह्रीं' इत्यादि कहकर मेघकुमारको बुलावे; फिर दर्भके पूलेसे जल लेकर छिडके ॥ १३२ ॥ " आयातभोः वह्नि"