SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ कन्सन्छ TO ITO to ito ॥४३॥ अ०२ ब्ब्सलललललललन्डन्सलन्सन्सक ओं वज्राधिपतये आं हां अः ऐं ह्रौं हः सं सं क्षः इंद्राय संवौषट् । अनेनैकविंशतिवाराना-12 त्मानमधिवासयेत् ॥ इति यज्ञदीक्षाविधानम् । ओं परमब्रह्मणे नमो नमः स्वस्ति स्वस्ति जीव जीव || नंद नंद वर्चस्व वर्द्धस्व विजयस्व विजयस्व अनुशाधि अनुशाधि पुनीहि पुनीहि पुण्याहं पुण्याहं |मांगल्यं मांगल्यं । पुष्पांजलिः । क्षेत्रपालाय यज्ञेस्मिन्नेतत्क्षेत्राधिरक्षिणे। बलिं दिशामि दिश्यग्नेर्वेद्यां विघ्नविघातिने ॥१२८॥ ओं ह्रीं को अवस्थक्षेत्रपालाय इदं................स्वाहा। उत्खातपूरितसमीकृततत्कृतायां पुण्यात्मनीह भगवन्मखमंडपोाम् । वास्त्वर्चनादिविधिलब्धमखाभिभागं वेद्यां यजामि शशिभृद्दिशि वास्तुदेवम्॥१२९॥ पुष्पांजलिः। श्रीवास्तुदेववास्तूनामधिष्टातृतयानिशम् । कुर्वननुग्रहं कस्य मान्यो नास्तीति मान्यसे॥१३०॥ दीक्षाके चिह्न मौंजीबंधन ब्रह्मचर्यादिको धारण करे ॥ १२७ ॥ “ओं वज्राधिपतये......... संवौषट् ” इसको बोलकर इक्कीस वार अपनेको मंत्रित करे ॥ इस प्रकार यज्ञदीक्षाविधि जानना । अब मंडफकी प्रतिष्ठाविधि कहते हैं। “ओं परम " इत्यादि कहकर पुष्पोंको ? क्षेपण करे। “क्षेत्रपालाय" इत्यादि कहकर “ओं ह्रीं" इत्यादि पढकर क्षेत्रपालको जलादि चढावे ॥ १२८ ॥ “ उत्खात " इत्यादि श्लोक पढकर पुष्पांजलि दे ॥ १२९ ॥ " श्रीवास्तु " न् ॥४
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy