________________
पूज्यपादं चैलाचार्य वीरसेनं श्रुतेक्षणम् । जिनसेनं नेमिचंद्र रामसेनं सुतार्किकान्॥११४॥ अकलंकानंतविद्यानंदिमाणिक्यनंदिनः । प्रभाचंद्रं रामचंद्र वासुवेंदुमवाससम् ॥ ११५॥ गुणभद्रादिकानन्यानपि श्रुततपःपरान् । वीरांगजातानर्पण सर्वान् संभावयाम्यहम् ॥११६
निग्रंथाः शुद्धमूलोत्तरगुणमणिभिर्येऽनगारा इतीयुः संज्ञा ब्रह्मादिधर्मैऋषय इति च ये बुद्धिलब्ध्यादिसिदैः। श्रेण्योश्वारोहणैर्ये यतय इति समग्रेतराध्यक्षबोधै
र्ये मुन्याख्यां च सर्वान् प्रभुमह इहतानयामो मुमुक्षून ॥ ११७ ॥ सिद्धानुत्तरेण पुष्पाजलिं वितीर्य पंचांग प्रणामं कुर्यात् ॥ इति महर्षिपर्युपासनविधानम् ।। अथातो यज्ञदीक्षाविधानम् । न्यस्येह भगवत्पादपीठे दिव्यं प्रसाधनम् । कृत्त्वेदमाददेऽनादिसिद्धमंत्राभिमंत्रितम्।११८॥ पूज्यपूजावशेषेण गोशीर्षेणाहतालिना । देवाधिदेवसेवायै स्ववपुश्चार्चयेमुना ॥ ११९ ॥ जिनांघिस्पर्शमात्रेण त्रैलोक्यानुग्रहक्षमाः । इमाः स्वर्गरमादूतीररियामि वरस्रजः॥१२०॥
मंत्रित कर रखे। यह चंदनादिका अभिमंत्रण हुआ। ११८ ॥ “पूज्य" इत्यादि श्लोक पढकर है अपने अंगपर चंदनका लेप करे। यह चंदनलेपविधि हुई ॥ ११९॥ “जिनांघ्रि " इत्यादि
१ श्रीचंदनाद्यभिमंत्रणम् । २ श्रीचंदनानुलेपन । ३ स्रग्धारणं ।