SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ पूज्यपादं चैलाचार्य वीरसेनं श्रुतेक्षणम् । जिनसेनं नेमिचंद्र रामसेनं सुतार्किकान्॥११४॥ अकलंकानंतविद्यानंदिमाणिक्यनंदिनः । प्रभाचंद्रं रामचंद्र वासुवेंदुमवाससम् ॥ ११५॥ गुणभद्रादिकानन्यानपि श्रुततपःपरान् । वीरांगजातानर्पण सर्वान् संभावयाम्यहम् ॥११६ निग्रंथाः शुद्धमूलोत्तरगुणमणिभिर्येऽनगारा इतीयुः संज्ञा ब्रह्मादिधर्मैऋषय इति च ये बुद्धिलब्ध्यादिसिदैः। श्रेण्योश्वारोहणैर्ये यतय इति समग्रेतराध्यक्षबोधै र्ये मुन्याख्यां च सर्वान् प्रभुमह इहतानयामो मुमुक्षून ॥ ११७ ॥ सिद्धानुत्तरेण पुष्पाजलिं वितीर्य पंचांग प्रणामं कुर्यात् ॥ इति महर्षिपर्युपासनविधानम् ।। अथातो यज्ञदीक्षाविधानम् । न्यस्येह भगवत्पादपीठे दिव्यं प्रसाधनम् । कृत्त्वेदमाददेऽनादिसिद्धमंत्राभिमंत्रितम्।११८॥ पूज्यपूजावशेषेण गोशीर्षेणाहतालिना । देवाधिदेवसेवायै स्ववपुश्चार्चयेमुना ॥ ११९ ॥ जिनांघिस्पर्शमात्रेण त्रैलोक्यानुग्रहक्षमाः । इमाः स्वर्गरमादूतीररियामि वरस्रजः॥१२०॥ मंत्रित कर रखे। यह चंदनादिका अभिमंत्रण हुआ। ११८ ॥ “पूज्य" इत्यादि श्लोक पढकर है अपने अंगपर चंदनका लेप करे। यह चंदनलेपविधि हुई ॥ ११९॥ “जिनांघ्रि " इत्यादि १ श्रीचंदनाद्यभिमंत्रणम् । २ श्रीचंदनानुलेपन । ३ स्रग्धारणं ।
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy