________________
म.सा०
माध्वी
४२॥
ISTO
शुंभत्पुष्पतिकादशे शुचिरुची भ्राजिष्णुमैत्रीभरं सच्छालापतिना गुणौ नव विशोद्गीणरिवासूत्रिते । एकद्रव्यवदार्षदग्भिरपि चोद्देश्ये प्रवेश्ये नखच्छिद्रेपीह महे प्रभोरहमिमे दिव्ये दधे वाससी ॥ १२१ ॥ मुक्ताशेखरपट्टयोनिजकरैराक्रम्य चूलालिके राजो जित्वरवत्कमप्यतिकरं रोद्धं बलाद् दृष्यतोः । स्फूर्जत्कुंडलकर्णपूररचितोपांतेंद्रचापश्रमे मूः तन्मुकुट जितार्यमजयत्यहपणामोद्धरें ॥ १२२ ॥ पालंबसूत्रजिनसूत्रविराजिहार सद्दर्शनस्फुरितात्मतेजः ।
अवेयकं चरणचारु भजन जिनेज्या सज्जस्तनोम्यमलचिद्रुचियः ॥१२३॥ कहकर माला पहरे । यह मालाधारणविधि है ॥ १२० ॥ " शुंभत्" इत्यादि पढकर देवांगवस्त्रोंको पहरे । यह वस्त्रधारण हुआ ॥ १२१ "मुक्ताशेखर” इत्यादि पढकर मुकुट धारण करना चाहिये । यह मुकुटधारणविधि जानना ॥ १२२ ॥“ प्रालंबसूत्र" इत्यादि पढकर यज्ञोपवीत (जनेऊ ) धारण करे । यह यज्ञोपवीतविधि हुई ॥ १२३ ॥2॥४२
१देवांगवस्त्रपरिग्रहः । २ शेखरादिविशिष्टमुकुटोपयोगः । ३ प्रालवसूत्राद्युपतयज्ञोपवीतग्रहीतिः।