SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्र०सा० मल्लिं:विशाखप्रमुखा मल्लयाद्या मुनिसुव्रतम् । नमीशं सुप्रभासाद्या वरदत्ताग्रतः सराः॥१०३ भाटी नेमि पाच स्वयंभ्वाद्या गौतमाद्याश्च सन्मातिमातेम्योगणधरेशेभ्यो दत्तो?ऽयं पुनातुनः१०४/०२ ॥४१॥ ये सन्मतेरिन्द्रभूतिर्वायुभूत्यग्निभूतिको । सुधर्ममौौँ मौंड्याख्यः पुत्रमैत्रेयसंज्ञितौ ॥१०५॥ अकंपनो धवेलाख्यः प्रभासश्च गणाधिपाः । एकादशैदयुगीनमुन्यादींस्तानुपास्महे ॥१०६॥ श्रीगौतमसुधर्माबजंब्याख्यान केवलेक्षणान् । श्रुतकेवलिनो विष्णुनंदिमित्रापराजितान् ।१०७ गोवर्धनं भद्रबाहुं दशपूर्वधरान् पुनः। विशाखपौष्टिलाचार्यों क्षत्रियं जयसाह्वयम् ॥१०८॥ नागसेनं च सिद्धार्थ धृतिषणसमाह्वयम् । विजयं बुद्धिलं गंगदेवाओं धर्मसेनकम् ॥१०९॥ एकादशांगनिष्णातान्नक्षत्रजलपालको। पांडं च ध्रुवसेनं च कंसं चाथाग्रिमांगिनः॥११०॥ सुभद्रं च यशोभद्रं भद्रबाहुमनुक्रमात् । लोहाचार्य यजामोत्र जिनसेनादिकानपि ॥१११॥ हायजेद्वलिमुक्तांगं पूर्वाशं घनं दिनम् । धरसेनगुरुं पुष्पदंतं भूतबलिं तथा ॥११२ ॥ जिनचंद्रकुंदकुंदाचार्योमास्वातिवाचकौ । समंतभद्रस्वाम्यार्य शिवकोटिं शिवायनम् ॥११३॥ ४ एकसौ सत्रहवें श्लोकतक पाठ पढकर वृषभसेन आदि आचार्योंको जलादि अष्टद्रव्यसे अर्घ है। देवे ॥ ९८ से ११७ तक । सिद्धोंके बाद पुष्पांजलि देकर अर्घ चढाकर पंचांग प्रणाम करे | इस प्रकार महर्षियोंका पूजाका विधान समाप्त हुआ। अब यहांसे यज्ञदीक्षाकी विधि कहते । हैं-"न्यस्येह" इत्यादि श्लोक बोलकर भगवानके सिंहासनके आगे चंदन पुष्प वस्त्रादिको
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy