________________
100400
एतद्भावनया निरंतरगलद्विकल्पजालस्य मे
स्तादत्यंतलयः सनातनचिदानंदात्मनि स्वात्मनि ॥ ९६ ॥ उत्कीर्णामिव वर्ततामिव हृदि न्यस्तामिवालोकयनेता सिद्धगुणस्तुतिं पठति यः शश्वच्छिवाशाधरः । रूपातीतसमाधिसाधितवपुः पातः पतदुष्कृत
व्रातः सोभ्युदयोपभुक्तसुकृतः सिद्धेन तृतीये भवे ॥ ९७ ॥
इति सिद्धूभक्तिविधानम् । अथातो महर्षिपर्युपासनविधानम् ।
1
वृषं वृषभसेनाद्याः सिंहसेनादयोऽजितम् । संभवं चारुषेणाद्या वज्रनाभिपुरस्सराः ॥ ९८ ॥ कपिध्वजं चामराद्याः सुमतिं पद्मलांछनम् । ये वज्रचमरप्रष्टाः सुपार्श्व बलपूर्वकाः ।। ९९ ॥ चंद्रप्रभं दत्तमुखाः पुष्पदंतं समाश्रिताः । विदर्भाद्याः शीतले शमनगा पुरोगमाः ॥ १०० ॥ कुंथुप्रधानाः श्रेयांसं धर्माद्या द्वादशं जिनम् । विमलं मेरुपौरस्त्या जयाद्याचर्तुदशम् ॥ १० ॥ धर्मं त्वरिष्टसेनाद्याः शांतिं चक्रायुधादयः । स्वयंभूप्रमुखाः कुंथुं कुंभार्याद्यास्त्वरप्रभम् ॥ १०२ कोई भव्य जीव इस सिद्धगुणस्तुतिको शुद्ध-मन-वचन कायले करता है वह तसिरे भवमें अवश्य अनंत सुखका स्थान मोक्षको पा सकता है ॥ ९७ ॥ इस प्रकार सिद्धभक्तिकी विधि वर्णन की गई है । अब महर्षियोंकी पूजाविधि कहते हैं-" वृषं " इत्यादि श्लोकसे लेकर