SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्र०सा० ४०॥ ब्लन्डन्न्कन्कन्सन्छन्डर योगोज्झांगदरो न मित्यपि मिथो संबाधमेकत्र य माष्टी ल्लब्ध्यानंतमितोपि तिष्ठथ स वः पुण्योवगाहो गुणः ॥९३ ॥ |अ०२ सिद्धाश्चेद्रवो निराश्रयतया भ्रश्यंत्ययःपिंडवतेऽधश्चेल्लघवोर्कतूलवदितश्चेतश्च चंडेन तत् । क्षिप्यते तनुवातवातवलयेनेत्युक्ति युत्कुद्धतैनोप्तोपज्ञमपीष्यते गुरुलघुः क्षुदैः कथं वो गुणः ॥ ९४ ॥ यत्तापत्रयहेतिभैरवभवोदर्चिः शमाय श्रमो युष्माभिर्विदधे व्यपच्यत तदव्यावाधमेतध्रुवम् । येनोवेलसुखामृतार्णवनिरातकाभिषेकोल्लसचित्कायान् कळयापि वः कलयितुं श्राम्यति योगीश्वराः ॥ ९५ ॥ एतेनंतगुणाद्गुणाः स्फुटमयोद्धृत्याष्ट दिष्टा भव त्तत्वा भावयितुं सतां व्यवहृतिप्राधान्यतस्ताविकैः । हा इत्यादि स्तुति कहकर इसे कहे जानेवाली स्तुतिको पढै जो कि "यस्यानुग्रहतो" इत्यादिसे लेकर 21 ९६ श्लोक तक नौ श्लोकोंमें कही गई है।८८॥८९।९० । ९१।९२१९३।९४।९५१९६॥ जो
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy