SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सत्तालोचनमात्रमित्यपि निराकारं मतं दर्शनं साकारं च विशेषगोचरमिति ज्ञानं प्रमादीच्छया । ते नेत्रे क्रमवर्तिनी सरजसा प्रादेशके सर्वतः स्फूर्जती युगपत्पुनर्विरजसा युष्माकमंगोतिगाः ॥९॥ शक्तिव्यक्तिविभक्तविश्वविविधाकारौघकिर्मीरितानंतानंतभवस्थमुक्तपुरुषोत्पादण्यध्रौव्यव्ययात् । स्वं स्वं तत्त्वमसंकरव्यतिकरं कर्तृन् क्षणं प्रत्ययो भोत्क्षणमन्वयतः स्मरामि परमाश्चर्यस्य वीर्यस्य वः ॥ ९१ ॥ यद्याहंति न जातु किंचिदपि न व्याहन्यते केनचि. घनिष्पीतसमस्तवस्त्वपि सदा केनापि न स्पृश्यते । यव सर्वज्ञसमक्षमप्यविषयं तस्यापि चार्थाद्रािं तद्वः सूक्ष्मतमं स्वतत्त्वमभि वा भाव्यं भवोच्छित्तये ॥ ९२॥ गत्वा लोकशिरस्य धर्मवशतश्चंद्रोपमे सन्मुख प्राग्भाराख्यशिलातलोपरि मनागूनैकगयतिके । " अर्हत्प्रतिष्ठा" इत्यादि बोलकर " णमो अरहंताणं " इत्यादि दंडक पढकर “थोस्सामि"
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy