________________
५० सा०
॥ ३८ ॥
नैवेद्यं निर्व० ।
ओं ह्रीं .....
ओं लोकानामर्हतां भूर्भुवः स्वर्लोकाने कीकुर्वतां ज्ञानधाना । दीपत्रातैः प्रज्वलत्की जालैः पादां भोजद्वंद्वमुद्योतयामि ॥ ७६ ॥ आरार्तिकं निर्व० ।
ओ ह्रीं ...
श्रीखंडादिद्रव्यसंदर्भगर्भैरुद्यद्धम्यामोदितस्वर्गिवर्णैः । धूपैः पापन्यापदुच्छेदहतांनंत्री नईत्स्वामिनां धूपयामि ॥ ७७ ॥ ओं ह्रीं ..... धूपं निर्व० । फलोत्तमादाडिममातुलिंगनारिंग पुंगा म्रकपित्थपूर्वैः । हृद्ब्राणनेत्रोत्सवमुद्गिरद्भिः फलैर्भजेत्पदपद्मयुग्मम् ॥ ७८ ॥
फलं निर्व० ।
ओं ह्रीं .....
वार्गेधादिद्रव्यसिद्धार्थदूर्वानंद्यावर्तस्वस्तिकाद्यैरनिंद्यैः । हमे पात्रे प्रस्तुतं विश्वनाथात् प्रत्यानंदादर्घमुत्तारयामि ॥ ७९ ॥
॥ ७५ ॥ “ ओं लोकाना " और " ओं ह्रीं " बोलकर दीप चढावे ॥ ७६ ॥ “ श्रीखंडादि " और " ओं " बोलकर धूप चढावे ॥ ७७ ॥ “ फलोत्तमा " और " ओं ह्रीं " बोलकर | फल चढावे ॥ ७८ ॥ “ वार्गेधादि " और " ओं ह्रीं " बोलकर अर्ध चढावे ॥ ७९ ॥ फिर
500
मा०टी०
अ० २
॥ ३८ ॥