________________
का
ओं ही...
अर्धे निर्व० । वृषभो वृषलक्ष्मीवानजितो जितदुष्कृतः। शंभवः संभवत्कीर्तिः साभिनंदोभिनंदनः ॥८०॥ सुमतिः सुमतिः पद्मप्रभः पद्यप्रभः प्रभुः। सुपार्श्वः पावरोचिष्णुश्चंद्रश्चंद्रप्रभः सताम् ॥ ८१॥ पुष्पदंतोस्तपुष्पेषुः शीतलः शीतलोदितः। श्रेयान् श्रेयस्विनां श्रेयान सुपूज्यः पूज्यपूजितः ८२ । विमलो विमलोऽनन्तज्ञानशक्तिरनंतजित् । धर्मो धर्मोदयादित्यः शांतिः शांतिक्रियाग्रणीः।८३॥ कुंथुः कुंथ्वादिसदयः सुरप्रीतिररप्रभुः । मल्लिमल्लिजये मल्लः सुव्रतो मुनिसुव्रतः॥ ८४ ॥ नमिर्नमत्सुरासारो नेमिर्नेमिस्तपोरथे । पार्श्वः पार्श्वस्फुरद्रोचिः सन्मतिः सन्मतिप्रियः॥८५॥ एते तीर्थकृतोनंतैर्भूतसद्भाविभिः समम् । पुष्पांजलिप्रदानेन सत्कृताः संतु शांतये ॥८६॥ पुष्पांजलिः । इति जिनयज्ञविधानं । अथातः सिद्धभक्तिविधानम् ।
प्रक्षीणे मणिवन्मले स्वमहसि स्वार्थप्रकाशात्मके
निर्मग्ना निरुपाख्यमोघचिदमोक्षार्थितीर्थक्षिपः । ४|| वृषभो" इत्यादि सात श्लोक पढकर आशीर्वादके लिये पुष्पांजलि क्षेपण करे ॥ ८० ॥
॥ ८१ । ८२ । ८३ । ८४ । ८५ । ८६ ॥ इसप्रकार जिन ( अर्हत ) पूजाविधान हुआ। अब हा सिद्ध भक्तिकी विधि कहते हैं-"प्रक्षीणे " इत्यादि श्लोक पढकर अहंतकी प्रतिमाके आगे