SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ SASTOASere आमोदमाधुर्यनिधान कुंद सौंदर्यशुंभत्कलमाक्षतानाम् । पुजैः समक्षैरिव पुण्यपुंजैर्विभूषयाम्यग्रभुवं विभूनाम् ॥ ७३ ॥ ओं ह्रीं .... अक्षतं निर्व० । सुजातजातीकुमुदाजकुंदमंदारमली बकुलादिपुष्पैः । मत्ता लिमाला मुखरैर्जिनेंद्रपादारविंदद्वयमचयामि ॥ ७४ ॥ ओं ह्रीं ..... पुष्पं निर्व० नानारस व्यंजन दुग्ध सर्पिपक्कान्नशाल्यन्नदधीक्षुभक्षम् । यथार्हमादिसुभाजनस्थं जिनक्रमाग्रे चरुमर्पयामि ॥ ७५ ॥ "" ॥ ७२ ॥ “ आमोद " और " ओं ह्रीं " कहकर अक्षत चढावे ॥ ७३ ॥ सुजात और " ओं ह्रीं " पढकर पुष्प चढावे ॥ ७४ ॥ “ नानारस " और "ओं ह्रीं " बोलकर नैवेद्य चढावे | यज्ञम् ॥ १२ ॥ ( ओं विधियज्ञप्रतिज्ञानाय प्रतिमाग्रे पुष्पांजलिं क्षिपेत् ॥ ) चिद्रूपं विश्वरूपव्यतिकरितमनाद्यंतमानंदसांद्रं यत्प्राक्तैर्विवर्तेर्व्यवृतदतिपतददुःखसौख्याभिमानैः । कर्मोद्रेकात्तदात्मप्रतिघमलाभिदोद्भिन्ननिस्सीम तेजः प्रत्यासी| दत्परौजः स्फुरदिह परमब्रह्म यक्षेमाम् ॥ १३ ॥ ( ओं परमब्रह्मयज्ञप्रतिज्ञानाय प्रतिमोपरि पुष्पांजलिं क्षिपेत् । ) खामिन् संवौषट् कृतावाहनस्य द्विष्टां तेनो कितस्थापनस्य । खं निर्नेक्तुं ते वषट्कारजाप्रत्सांनिध्यस्य प्रारभेयाष्टधेष्टिम् ॥ १४ ॥ ओं ह्रीं अर्ह श्रीपरब्रह्म अत्रावतरावतर संवौषट् । अनेनावाहयेत् । ओं ह्रीं अर्ह श्रीपरब्रह्म अत्र तिष्ठ तिष्ठ ठ ठ । अनेन तत्प्रतिष्ठापयेत् । ओं ह्रीं अहे श्रीपरब्रह्म मम संनिहितं भव वषट् । अनेन तद्वत् संनिधापयेत् ॥ ) | ०१ 27
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy