________________
प्र० सा० ॥ ३७ ॥
ओं ह्रीं अर्हं श्रीपरब्रह्मणेऽनंतानंतज्ञानशक्तये जलं निर्वपामीति स्वाहा । तीर्थोदकधारा । काश्मीरकृष्णा गुरुगंधसारकर्पूर पौरस्त्यविलेपनेन । निसर्गसौरभ्यगुणोल्बणानां संचर्चयाम्यंघ्रियुगं जिनानाम् ॥ ७२ ॥ ओं ह्रीं ..... गंधं निर्व० ।
मंत्रित कर सब दिशाओंमें फैंके । इसप्रकार सकलीकरण विधि समाप्त हुई । अब जिनयज्ञादि विधान कहते हैं - प्रतिष्ठासारमें “ णमो अरिहंताणं ” इत्यादि टिप्पणी में लिखे हुए पाठको पढे उसके बाद जलादि चढानेके श्लोक बोले || " व्योमा ” इत्यादि श्लोक पढकर " ओं ह्रीं " बोलकर जलधारा चढावे ॥ ७१ ॥ “ काश्मीर " और " ओं ह्रीं " बोलकर चंदन चढावे नमस्कारान् सर्वपापैः प्रमुच्यते ॥ ५ ॥ अपवित्रः पवित्रो वा सर्वावस्थांगतोऽपि वा । यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचिः ॥ ६ ॥ अद्य मे क्षालितं गात्रं नेत्रे च विमलीकृते । स्नातोहं धर्मतीर्थेषु जिनेंद्र तव दर्शनात् ॥ ७ ॥ श्रीमज्जिने न्द्रमभिवन्द्य जगत्रयैशं स्याद्वादनायकमनंतचतुष्टयाईम् । श्रीमूलसंघसुदृशां सुकृतैकहेतुर्जिनेंद्रयज्ञविधिरेष मयाभ्यधायि ॥ ८ ॥ स्वस्ति त्रिलोकगुरवे जिनपुंगवाय स्वस्ति स्वभावमहिमोदय सुस्थिताय । स्वस्ति प्रकाशसह जोर्जितदृग्मयाय स्वस्ति प्रसन्नललिताद्भुतवैभवाय ॥ ९ ॥ स्वस्त्युच्छलद्विमलबोधसुधाप्लवाय स्वस्ति स्वभावपरभावावभासकाय । स्वस्ति त्रिलोकविततै कचिदुद्गमाय स्वस्ति त्रिकालसकलायतिविस्तृताय ॥ १० ॥ अर्हन् पुराणपुरुषोऽर्हति पावनानि वस्तूनि नूनमखिलान्ययमेक एव । अस्मिन् ज्वलद्विमल केवलबोधवहौ पुण्यं समग्रमहमेकमना जुहोमि ॥ ११ ॥ द्रव्यस्य शुद्धिमधिगम्य यथानुरूपं भावस्य शुद्धिमवि कामधिगंतुकामः । आलंबनानि विविधान्यलंव्य वल्गन् भूतार्थयज्ञपुरुषस्य करोमि
262
भा०टी०
अ० २
॥ ३७