SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ओं नमोऽर्हते सर्व रक्ष रक्ष हूं फट् स्वाहा । अनेन पुष्पाक्षतं सप्तवारान् प्रजप्य परिचारकाणां शीर्षेषु प्रक्षिपेत् ॥ इति परिचारकरक्षा । ओ हं फट् किरिटि २ घातय २ परविघ्नान् स्फोटय स्फोटय सहस्रखंडान् कुरु २ परमुद्रां छिंद२ परमंत्रान् भिंद २ क्षः क्षः हूं फट् स्वाहा। अनेन श्वेत-|| सिद्धार्थानभिमंत्र्य सर्वविघ्नोपशमनार्थ सर्वदिक्षु क्षिपेत् ॥ इति सकलीकरणविधानम् । इतो जिनय-2 ज्ञादिविधानं । व्योमीपगाद्युत्तमतीर्थवारां धारा वरांभोजपरागसारा । तीर्थकराणामियमंघ्रिपीठे स्वैरं लुठित्वा त्रिजगत् पुनातु ॥ ७१ ॥ इष्ट कर्मीको करता है, उसके कोइ विघ्न नहीं आता ॥ ७० ॥ “ओं नमो" इत्यादिसे पुष्पअक्षतोंको सात वार पढकर पूजाके सहायकोंके ऊपर क्षेपण करनेसे उनको कोई भी विघ्न नहीं होताहै । इस प्रकार परिचारकोंकी रक्षा वर्णनकी।“ओं हूं" इत्यादि मंत्रसे सफेद सरसोंको १ इतः पूर्व प्रतिष्ठोसाराक्तपाठः क्षिप्यते-णमोअरहंताणं णमो सिद्धाणं णमो आइरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं ॥१॥ चत्तारि मंगलं अरहंतमंगलं सिद्धमंगलं साहुमंगलं केवलिपण्णत्तो धम्मो मंगलं ॥२॥ चत्तारि लोगोत्तमा अरहंतलोगोत्तमा सिद्धलोगोत्तमा साहुलोगोत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमा ॥३॥ शचत्तार सरणं पव्वजामि · अरहतसरणं पव्वज्जामि सिद्धसरणं पव्वज्जामि साहुसरणं पव्वज्जामि केवलिपण्णत्तो धम्मो मरणं पव्वज्जामि ॥ ४ ॥ ओं नमो अईते स्वाहा । अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा। ध्यायेत् पंच
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy