________________
हा०
शाहस्तद्वये कनीयस्या द्वयंगुलीनां यथाक्रमम् । मूलं रेखात्रयस्योर्ध्वमग्रे च युगपत्सुधीः॥६॥मा०टी० न्यस्योंह्रामादिहोमाढयान्नमस्कारान् करौ मिथः। संयुज्यांगुष्ठयुग्मेन द्विस्तान् स्वांगेष्विति न्यसेत् || अ०२
___ओं हां णमो अरहंताणं स्वाहा हृदये १ ओं ह्रीं णमो सिद्धाणं स्वाहा ललाटे २ ॐ णमो ? आइरियाणं स्वाहा शिरसि दक्षिणे ३ ओं ह्रौं णमो उवज्झायाणं स्वाहा पश्चिमे ४ ओं हः णमो लोए सव-2 साहूणं स्वाहा वामे ५ पुनस्तानेव मंत्रान् शिरःप्राग्भागे शिरसि दक्षिणे पश्चिमे उत्तरे च क्रमेण विन्यसेत्।। तथा वामप्रदेशिन्यां न्यस्य पंचनमस्कृतीः। पूर्वादिदिक्षु रक्षार्थं दशस्वपि निवेशयत् ॥६९॥2
क्षांक्षी शं क्षे झै क्षों सौं क्ष क्षः क्षः कूटबीजानि रक्षार्थम् । वर्मितोऽनेन सकलीकरणेन महामनाः । कुर्वन्निष्टानि कर्माणि केनापि न विहन्यते ॥ ७० ॥ स्कार मंत्रको स्थापन कर दोनों हाथोंको जोड़कर दोनों अंगूठोंसे “ओं हां" इत्यादि । बोलकर हृदय आदि स्थानोंमें न्यास करे। यह अंगन्यास है ॥ ६७ । ६८ ॥ अब दिग्बंधन|क्रिया कहते हैं-उसके वाद बाएँ हाथकी तर्जनी उंगलीमें पंचनमस्कार मंत्रका न्यास (स्थापन ) कर रक्षाके लिये पूर्व आदि दिशाओंमें क्रमसे उसी उंगलीसे “क्षां" आदि दर्श अक्षरोंका न्यास करे ॥६९ ॥ इस सकलीकरणरूपी वख्तरको पहरे हुए जो मंत्रवाला||2||
॥३६॥ १'क्षा' आदि कूटाक्षरोंसे अथवा 'हां' आदि शून्य बीजसे दोनोंही प्रकारसे न्यास होता है । २ वामतर्जन्या दिशाबंधो विधेयः। प्रतिष्ठासारसंग्रहे हामित्यादिना शन्यबीजेनापि दिग्बंधो भवतीति लिखितमास्ते ।