________________
सामोदैः....
न्छन् छलछलका
हाधिष्ठितां परमात्मनामासंसारमनासादितपूर्वामपुनरावृत्याधितिष्ठतां मंगललोकोत्तमशरणभूतानां सिद्धपरमेष्ठिनामष्टतयामिष्टिं करोमीति स्वाहा ।।
....................फलैः पूजये सिद्धनाथान् ॥ १२ ॥ व्यक्ताशेषश्रुतोपस्कृतिकाषितमस्कांडगंभीरधीरस्वांताः षट्त्रिंशदुच्चैः स्फुरदसमगुणाः पंच मुक्त्यै स्वयं ये । आचारानाचरंतः परमकरुणया चारयंते मुमुक्षून्
लोकाग्रण्यः शरण्यान् गणधरवृषभान् मंगलं तान्महामि ॥ १३ ॥
ओं हूं व्यवहाररत्नत्रयावधानसमुद्भिद्यमाननिश्चयरत्नत्रयैकलोलीभावमनुभवंतमानंदसाद | शुद्धस्वात्मानमभिनिविशमानानामपि स्वस्वरूपोपलब्धिप्रेयसीदृढतरपरिरंभसुखाभिलाषुकमुमुक्षुवर्गानुग्रहैकसर्गायमाणांतःकरणानां मंगललोकोत्तमशरणभूतानामाचार्यपरमेष्ठिनामष्टतयामिष्टिं करोमीति स्वाहा । सामोदैः.
.................... पूजये धर्मसूरीन् ॥ १४ ॥ उसके वाद " व्यक्ताशेष" इत्यादि श्लोक पढकर " ॐ हूं" इत्यादिसे आचार्यपरमेष्ठीको हा पुष्पांजलि क्षेपण करे फिर “सामोदैः" इस श्लोकको बोलकर आचार्यपरमेष्टीको जलादि अष्ट द्रव्यसे अर्घ चढावे ॥१३॥१४॥ फिर " सांगोपांग" इस श्लोकको पढकर “ओं ह्रौं"
जन्मन्छन्