________________
अ०२
..
.
प्र०सा० सांगोपांगागमज्ञाः सुविहितमहिताः सूक्तियुक्तिमपंच
भा०टी० विद्यानिष्पंदतृष्णावरलितमनसः प्रीणयंतो विनेयान् । ॥२५॥
कीर्ति धर्माय लोकोत्तरगतिकृपणायासकृत्कोपयंतः
ख्याता मांगल्यलोकोत्तमशरणतया येर्चयेऽध्यापकांस्तान् ॥ १५॥
ॐ हौं निरंतरघोरदुःखावर्तविवर्तनचतुर्गतिपरिवर्तनार्णवतूर्णनिस्तीर्णमनोरथरथमहारथमनस्कारविJAI नेयवारप्रवचनानुशासनव्यसनानामपि योगसुधारसायनाभ्याससन्निकृष्यमाणाजरामरत्वपर्यायमहिम्नां मंग-2
ललोकोत्तमशरणभूतानामुपाध्यायपरमेष्ठिनामष्टतयीमिष्टिं करोमीति स्वाहा । सामोदैः.
......................पूजये पाठकेन्द्रान् ॥ १६ ॥ सर्वज्ञो यज्ञविद्याहृदयपरिचयपोच्छलनिर्विकल्प
प्रत्यग्ज्योतिः प्रतिष्ठान्यदुरधिगमयुद्गमोद्गारनिष्ठान् । अन्योन्यस्पर्धमानत्रिदि शिवपदश्रीकटाक्षच्छटैनी
चिन्मूर्तिं बिभ्रतोत्र्यान् शरणमिह यजे मंगलसर्वसाधुन् ॥१७॥ इत्यादिसे उपाध्याय परमेष्ठीको पुष्पांजलि क्षेपै पुनः “ सामोदैः” इस श्लोकको बोलकर उपाध्यायपरमेष्ठीको जलादि अष्ट द्रव्य चढावे ॥१५॥१६ ॥ उसके वाद “ सर्वज्ञो" यह हैं| ॥२५॥ श्लाक बोलकर “ओं हः" इत्यादिसे सर्वसाधुपरमेष्ठीको पुष्पांजलि अर्पण करे फिर ॥