SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अ०२ .. . प्र०सा० सांगोपांगागमज्ञाः सुविहितमहिताः सूक्तियुक्तिमपंच भा०टी० विद्यानिष्पंदतृष्णावरलितमनसः प्रीणयंतो विनेयान् । ॥२५॥ कीर्ति धर्माय लोकोत्तरगतिकृपणायासकृत्कोपयंतः ख्याता मांगल्यलोकोत्तमशरणतया येर्चयेऽध्यापकांस्तान् ॥ १५॥ ॐ हौं निरंतरघोरदुःखावर्तविवर्तनचतुर्गतिपरिवर्तनार्णवतूर्णनिस्तीर्णमनोरथरथमहारथमनस्कारविJAI नेयवारप्रवचनानुशासनव्यसनानामपि योगसुधारसायनाभ्याससन्निकृष्यमाणाजरामरत्वपर्यायमहिम्नां मंग-2 ललोकोत्तमशरणभूतानामुपाध्यायपरमेष्ठिनामष्टतयीमिष्टिं करोमीति स्वाहा । सामोदैः. ......................पूजये पाठकेन्द्रान् ॥ १६ ॥ सर्वज्ञो यज्ञविद्याहृदयपरिचयपोच्छलनिर्विकल्प प्रत्यग्ज्योतिः प्रतिष्ठान्यदुरधिगमयुद्गमोद्गारनिष्ठान् । अन्योन्यस्पर्धमानत्रिदि शिवपदश्रीकटाक्षच्छटैनी चिन्मूर्तिं बिभ्रतोत्र्यान् शरणमिह यजे मंगलसर्वसाधुन् ॥१७॥ इत्यादिसे उपाध्याय परमेष्ठीको पुष्पांजलि क्षेपै पुनः “ सामोदैः” इस श्लोकको बोलकर उपाध्यायपरमेष्ठीको जलादि अष्ट द्रव्य चढावे ॥१५॥१६ ॥ उसके वाद “ सर्वज्ञो" यह हैं| ॥२५॥ श्लाक बोलकर “ओं हः" इत्यादिसे सर्वसाधुपरमेष्ठीको पुष्पांजलि अर्पण करे फिर ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy