________________
भसा०
भाण्टी
अ०२
9000000000000000
सामोदैः स्वच्छतोयैरुपहिततुहिनश्चंदनैः स्वर्गलक्ष्मी लीला(रक्षतौधैर्मिलदलिसुगमरुद्गमैनित्यहृयैः । नैवेधैर्नव्यजावूनदमदमकैर्दीपकैः काम्यधूमस्तूपै पैमनोक्षग्रहिभिरपि फलैः पूजयेत्राईदीशान् ॥ १० ॥ प्रत्येकार्पितसप्तभंग्युपहतैर्धभैरनंतैर्विधिधाच्याभेदतदत्ययैरनुगते न्यक्षेपि लक्ष्ये सदा । तुल्येऽस्मिन् बहिरेतदुद्यतमचिद्रूपं विधातन् समं
भोक्षन् मंगललोकवर्यशरणान्येतर्हि सिद्धान् यजे ॥११॥ ओं ह्रीं सामग्रीविशेषविश्लेषिताशेषकर्ममलकलंकतया संसिद्धिकात्यंतिकविशुद्धविशेषाविर्भावादभिन्यक्तपरमोत्कृष्टसम्यक्त्वादिगुणाष्टकविशिष्टां उदितोदितस्वपरप्रकाशात्मकचिच्चमत्कारमात्रपरमंत्रपरमानंदैकमयीं निष्पीतानंतपर्यायतयैकं किंचिदनवरतास्वाद्यमानलोकोत्तरपरममधुरस्वरसभरनिर्भरं कौटस्थामओं ह्रीं कहकर पुष्प चढावै। फिर “ सामोदैः' इत्यादि श्लोक पढकर अर्हतको जलादि अष्ट द्रव्य चढावै ॥९॥१०॥ फिर “प्रत्येकार्पित" यह श्लोक कहकर ओं ह्रीं इत्यादि पढकर पुष्प चढावै। उसके वाद"सामोदैः" यह कहकर सिद्धपरमेष्टीको अर्घ चढावे॥११॥१२॥
बालकन्सन्स
॥२४॥