SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्र०सा० ॥१२२॥ अनेहो माहात्म्याहितनवनवभावमखिलं प्रणिण्वाणाः स्पष्टं युगपदिह ते पांतु जिनपाः ॥ ३२ ॥ ज्यार्थिभिः संविभज्य च यथाविध्येवमेवाथवा निर्विण्णास्तृणवद्विसृज्य कमलां एवं स्वं स्वयं केऽपि ये । संवेद्यामल के वलाचळचिदानंदे सदैवासते ते सिद्धाः प्रथयंतु वः प्रति शिवश्रीसद्विलासान् सदा ॥ ३३ ॥ ज्ञात्वा श्रद्धाय तत्त्वं भजति समरसास्वादमानान्यनीहा - वृत्त्या घाणानुसर्पन्मरुदनु च कचानष्टमे ब्रह्मरंध्रे । भृश्यत्यह्नाय मोहौ मृतिमयति मनः केवलं चापि भायासन्ध्यानेन येषां प्रमदभरमिमे योगिनस्तन्वर्ता वः ॥ ३४ ॥ नात्यान विस्मयांतर्हितपतनरुजौ दत्तशंपान्वितन्वन् निःश्रेणीकृत्य भोगं वलयितपृथुतन्मूळ पार्द्राहितांत्रि । श्रीकुंड द्रंगगृह्य । वनितरुशिखरा द्यौवतीर्णः स्ववर्ण व्यासंगं संगमस्य व्यत्रितबहुमहाः वीरनाथः स वोव्यात् ॥ ३५ ॥ विसर्जनकी विधि हुई ॥ ३६ ॥ उसके बाद गुरुकी आज्ञासे शांति पाठ करके कार्यको भा०वी० अ० ५ ॥ १२२ ॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy