________________
प्र०सा०
॥१२२॥
अनेहो माहात्म्याहितनवनवभावमखिलं प्रणिण्वाणाः स्पष्टं युगपदिह ते पांतु जिनपाः ॥ ३२ ॥ ज्यार्थिभिः संविभज्य च यथाविध्येवमेवाथवा निर्विण्णास्तृणवद्विसृज्य कमलां एवं स्वं स्वयं केऽपि ये । संवेद्यामल के वलाचळचिदानंदे सदैवासते
ते सिद्धाः प्रथयंतु वः प्रति शिवश्रीसद्विलासान् सदा ॥ ३३ ॥ ज्ञात्वा श्रद्धाय तत्त्वं भजति समरसास्वादमानान्यनीहा - वृत्त्या घाणानुसर्पन्मरुदनु च कचानष्टमे ब्रह्मरंध्रे । भृश्यत्यह्नाय मोहौ मृतिमयति मनः केवलं चापि भायासन्ध्यानेन येषां प्रमदभरमिमे योगिनस्तन्वर्ता वः ॥ ३४ ॥ नात्यान विस्मयांतर्हितपतनरुजौ दत्तशंपान्वितन्वन् निःश्रेणीकृत्य भोगं वलयितपृथुतन्मूळ पार्द्राहितांत्रि । श्रीकुंड द्रंगगृह्य । वनितरुशिखरा द्यौवतीर्णः स्ववर्ण
व्यासंगं संगमस्य व्यत्रितबहुमहाः वीरनाथः स वोव्यात् ॥ ३५ ॥ विसर्जनकी विधि हुई ॥ ३६ ॥ उसके बाद गुरुकी आज्ञासे शांति पाठ करके कार्यको
भा०वी०
अ० ५
॥ १२२ ॥