SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ भवतु भवतामहद्भक्त्या सदा मुदितं मनो ग्रहमुपचिता चौरौचित्यं प्रदासेन परस्परः । प्रणयविवशैः स्वैसंवौसौदयागयमीहितं स्थितिरपि चिचे प्रज्ञापराधपराहतिः ॥ २९ ॥ स्वसंशुद्धिरतोन्यतोस्तु भवतामहत्पतिष्ठाविधे। जातु कृष्टि कथंचिदीषदपि मा शीलं व्रतं म्लायतु । दूरादेव शिरस्यधीरमरयो बभंतु देवांजलि प्रेम्णा सगुणसंपदा च सुहृदःश्लिष्यंतु पुष्णंतु च ॥ ३० ॥ यष्टणां याजकानां प्रतिनुतिकृतामभ्यनुज्ञायकानां भूयस्यांतःपुरस्य क्षितिपतनुभुवां मंत्रिसेनापतीनाम् । सामंतानां पुरोधः पुरविषयवनादिस्थवर्णाश्रमाणां सर्वेषाभस्तु शांत्यै सततमयमिह स्थापितो विश्वनाथः ॥ ३१॥ विचित्रैः स्वैर्द्रव्यं प्रतिसमयमुद्यद्विपदपि स्वरूपादुल्लोलेर्जलमिव मनागप्यविचलम् । शचिन्होंको गुरु ( आचार्य ) के चरण कमलोंके आगे रखकर नमस्कार करे। यह यज्ञदीक्ष
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy