________________
एता आशिषः पठित्वा यष्टुः शिरस्यक्षतान् क्षिपेत् । इत्याशीर्वादविधानम् । यज्ञोचितं व्रतविशेषवृतो प्रतिष्ठन् यष्टा प्रतींद्रसहितः स्वयमे पुरावत् ।। एतानि तानि भगवन्जिनयज्ञदीक्षाचिन्हान्यथैष विसृजामि गुरोः पदाने ॥ ३६ ॥
एतत्पठित्वा यज्ञोपवीतादियज्ञदक्षिाचिन्हानि गुरुपादमूले संन्यस्य नमस्येत् । इति यज्ञदीक्षा विसर्जनम् । ततो गुर्वनुज्ञया शांतिभक्त्या निष्ठापयेत् । अथ जिनप्रतिष्ठानिष्ठापनक्रियायां पूर्वाचार्यान-16 क्रमेण सकलकर्मक्षयार्थ भावपूजावंदनास्तवसमेतं शांतिभक्तिकायोत्सर्ग करोम्यहं । शेषं पूर्ववत् । ततश्चैशान्यदिशमष्टदलकमलमालिख्य चैत्याभिमुखमेतत्पठित्वा पंचागं प्रणामादिक्पालेभ्यो निजनि-12 जमंत्रपूतयज्ञांगशेषेण सर्वशः पूजां दत्वा जिनगंधोदकतीर्थोदककलशैः सर्वशांतयेम्भः संप्लावयेत् ।। ज्ञानतोऽज्ञानतो वाथ शास्त्रोक्तं न कृतं मया तत्सर्व पूर्णमेवास्तु त्वत्मसादाजिनप्रभोः॥३७॥
___ततश्च क्षमापणविधिमिममनुतिष्ठेत् । । समाप्त करे। वह ऐसे है कि-" अथ जिन " इत्यादि “करोम्यहं" तक बोलकर समाप्ति विधि करे । उसके वाद समाधि भक्ति करे । उसके वाद ईशान दिशामें आठ पत्रोंवाला || कमल बनाकर प्रतिमाके सामने “ ज्ञानतो " इत्यादि श्लोक पढकर पंचांग प्रणाम करे। फिर पूजाकी बची हुई सामग्री सवको चढानेकेलिये देकर कलशोंसे जलधारा सब विघ्नोंकी शांतिके लिये चढावे । “ज्ञानतो' इत्यादिका अर्थ-हे जिनेंद्र मैंने जानकर अथवा|| अज्ञानसे शास्त्रकथितरीतिसे जो क्रिया नहीं की है वह सब आपके प्रसादसे समाप्त ही हो