________________
यास्तीयकृत्वपदतत्फलतनिमित्तनित्यानुरक्तमतयः प्रभुमाभजति । ता रोहिणीप्रभृतयो दश षट् च विद्यादेव्यः सधर्मनिवहस्य दुइंतु कामान् ॥ ११ ॥
पुरैत्नौद्भूतिपूते निखकरचतुर्वणसर्वप्रणूते संभूताः क्षत्रवंशे नु परम परमब्रह्मालिप्सा प्रशस्याः। पूज्यंते स्वामिभक्त्या त्रिदशपरद्वैर्गर्भजन्मोत्सवे याः
सद्भयो द्विादशाः शं प्रददतु मरुदेव्यादयास्ता जिनांबाः ॥ १२ ॥ लोके यथेष्टमणिमादिगुणाष्टकेन कीडंति ये प्रमुदितप्रमदासहायाः। ऐंद्रध्वजादिजिनयज्ञविधावतंद्रा द्वात्रिंशदादधतु ते सुकृतांशमिद्राः ॥ १३ ॥ ये गोमुखप्रमुखयक्षवृषा वृषादितीर्थकरक्रमसरोरुहचंचरीकाः। तब्रह्मवर्चसमजस्रमुदग्रयंति ते षट्चतुष्कमितयः सुरद ? भव्यान् ॥ १४ ॥ स्फुरत्प्रभावा जिनशासनं याः प्रभावयंत्यो विलसंति लोके ।
‘यक्ष्यश्चतुर्विंशतिराईतानां चक्रेश्वराद्या द्युनता रुजस्ताः ।। १५ ॥ र्थ" इत्यादि बोलकर सोलह विद्यादेवीयोंसे इष्टप्रार्थना करे ॥ ११ ॥ " पुरै" इत्यादि श्लोक बोलकर चौवीस जिनमाताओंसे इष्ट वस्तुकी प्रार्थना करे ॥ १२ ॥ " लोके" इत्यादि । बालकर बत्तीस इंद्रोंसे इष्टप्रार्थना करे ॥१३॥ “ये गोमु" इत्यादि बोलकर चौवीस यक्षोंसे इष्ट प्रार्थना करे ॥ १४ " स्फुरत्प्र” इत्यादि बोलकर चक्रेश्वरी आदि चौवीस यक्षि
-2000