________________
до что
११९॥
श्रुतष्टतिबलसिंद्धाः पंचधाचारमुचैः शिवसुखमनसो ये चारयंतश्चरति । | शमरसभर संविद्धरयः सूरयस्ते विदधतु जिनधर्माराधनाशिष्टसिद्धिम् ॥ ६ ॥ येऽगमविष्टबहिरंगजिनागमाब्धिपारंगमा निरतिचारचरित्रसाराः । धर्म यथावदनुशासति शिष्यवर्गान पुष्णंतु पाठकवृषा जगतां नमस्ते ॥ ७ ॥ बुढ्ढा ध्यानात्परमपुरुषं तत्त्वतः श्रद्धधानाः ये विद्वांसः स्वयमुपरतप्रत्यनीकप्रतापम् । एकीकुर्वेत्युदयदशयानंदनिष्पतिर्चितास्ते भव्यानां दुरितमनिशं साधवः संहरंतु ॥ ८ ॥ ये मंगललोकोत्तमशरणात्मानं समृद्धमहिमानः |
पांतु जगत्यर्हत्सिद्धसाधु केवल्युपज्ञधर्मास्ते ॥ ९ ॥
सूते भेदाभेदरत्नत्रयात्मानाद्यंतायंतार्थोदितौ भुक्तिमुक्ती ।
| सोस्मिन् राजामात्यपौगदिलोकान् धर्मस्तन्वन शर्म पायादपायात् ॥ १० ॥
""
66
66
श्रुत ” इत्यादि बोलकर आचार्यसे इष्टसिद्धिकी प्रार्थना ॥ ६ ॥ येंग " इत्यादि बोलकर उपाध्यायोंसे प्रार्थना ॥ ७ ॥ बुद्धया " इत्यादि बोलकर साधुपरमेष्टीसे इष्टप्रार्थना ॥८॥ “ ये मंगल " इत्यादि बोलकर अरहंत सिद्ध साधु धर्म-इन चार मंगल लोकोत्तम शरणसे इष्टप्रार्थना करे ॥ ९ ॥ " सृते " इत्यादि बोलकर धर्मसे इष्टप्रार्थना करे ॥ १० ॥ " यास्ती -
भाटी
॥ ११९ ॥