SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ C . - - ऋष्यार्यिकाश्रावकश्राविकायष्ट्रयाजकराजमंत्रिपुरोहितसामंतारक्षिकप्रभृतिसमस्तलोकसमूहस्य शांतिवृद्धिपुष्टितुष्टिक्षेमकल्याणम्वायुरारोग्यप्रदा भवंतु । सर्वसौख्यप्रदाश्च संतु । देशे राष्ट्रे पुरे च सर्वदैव ।। चौरारिमारीतिदुर्भिक्षावग्रहविघ्नौघदुष्टग्रहभूतशाकिनीप्रभृत्यशेषानिष्टानि प्रलयं प्रयांतु, राजा विनयी ११ १ भवतु प्रजासौख्यं भवतु, राजप्रभृतिसमस्तलोकाः सततं जिनधर्मवत्सलाः पूजादानव्रतशीलमहामहोत्सव प्रभृतिषूद्यता भवंतु, चिरकालं नंदतु । यत्र स्थिता भव्यप्राणिनः संसारसागरं लीलयोत्तीर्यानुपम सिद्धिसौख्यमनंतकालमनुभवंति तच्चाशेषप्राणिगणशरणभूतं जिनशासनं नंदत्विति स्वाहा । ये सामग्रीविशेषढिमभरहवाक्षिप्त रवैरिव्रातप्रेष्यत्पताकासततपरिचितज्ञानसाम्राज्यलीलाः। भूतार्थोद्भेदकंदव्यवहरणघटोद्भिद्यपृक्कोक्तियुक्तिक्षिप्तासं मन्यमाना जगदतिपुनते ते जिनाः पातु विश्वम् ॥ ४ ॥ स्फूर्जच्छलश्युदर्चिर्भरमसितदशासाकृतैनःपतंगाः स्वांगाकाराक्षरैकक्षणसमरनिराकारसाकारचित्काः। व्योम्नो विश्वकधाम्नः कृततिलकरुचा प्रष्टमात्मभरीणां व्याअंतः स्वं सदान्यज्जिवसमयजुमाः संतु सिद्धाः शिकाय॥५॥ कल्याण होनेका तिवम है ॥ ४ ॥"स्कूर्ज” इत्यादि चोलकर सिद्धोंसे कल्याण प्रार्थना॥५॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy