________________
POSGharwa00न्छ न्
ओं भामंडलश्रियै स्वाहा । भामण्डले पुष्पांजलि क्षिपेत् । रत्नचि नदश्रृंगखगोवातचलल्लतः । विश्वाशोकीकृते व्यक्तं योऽशोको नटदेष सः२०९
औं रत्नाशोकाश्रयै स्वाहा । रक्ताशोके पुष्पांजलि क्षिपेत् । मुक्तमारोहमालंबि मुक्त्वा लंवूष लक्षणः । छत्रत्रयं स्मावत् श्रीनिधिं यन् ब्यात्यदोस्तु तत् ॥
ओं छत्रत्रयश्रियै स्वाहा । छत्रत्रये पुष्पांजलिं क्षिपेत् ।। सभ्याः शृण्वंत्वसभ्योक्तीर्मतीवातीव योध्वनत् । सार्धद्वादशकोटयुद्यद्वादिकोयं स दुंदुभिः॥
___ओं दुंदुभिश्रियै स्वाहा । दुंदुभौ पुष्पांजलिं क्षिपेत् । / गंगांभः सुभगे गुंजदूंगौघा सुमनस्तमे । सुमनोभिः सुमनसां वृष्टिर्या सर्ज सास्त्वसौ २१२
ओं पुष्पवृष्टिश्रियै स्वाहा । मालाविद्याधरयोः पुष्पांजलिं क्षिपेत् । इत्यष्टौ प्रातिहार्याणि प्रतिमायां जिनेशिनः । स्थापितानि च निघ्नंतु भाक्तिकानां सदापदः॥ मंडलके आगे पुष्पांजलि चढावे ॥ २०८ " रत्न” इत्यादि तथा “ओं" इत्यादि बोलकर लाल अशोकके आगे पुष्पांजलि क्षेपण करे ॥ २०९ ॥ “ मुक्त" इत्यादि तथा “ओं " इ-IIti त्यादि बोलकर तीन छत्रोंकेलिये पुष्पांजलि क्षेपण करे ॥ २१० ॥ “ सभ्या" इत्यादि तथा
“ ओं" इत्यादि बोलकर दुंदुभिवाजेकेलिये पुष्पोंको क्षेपण करे ॥ २११ ॥ “ गंगांभ" आइत्यादि तथा “ओं" इत्यादि बोलकर पुष्पमाला धारण करनेवालोंके आगे पुष्पोंको क्षेपण करे ॥ २१२ ॥ " इत्यष्टौ" इत्यादि बोलकर प्रतिमाके आगे आठ पुष्पोंको चढावे ॥