________________
प्र०सा०
प्रतिमागेष्टपुष्पी क्षिपेत् । इत्यष्टमहाप्रातिहार्यस्थापनम् ।
Frodita ॥११५॥
वंशे जगत्पूज्यतमे प्रतीतं पृथग्विधं तीर्थकृतां यदत्र ।
तल्लांछनं संव्यवहारसिद्धयै विबे जिनस्येदमिहोल्लिखामि ॥२१४ ॥ लांछने पुष्पांजलिं क्षिपेत् ।
शक्रेण सत्कृत्य सुभाक्तिकत्वात् त्रातुं नियुक्तो जिनशासनं यः।
कामान दुहन्नीश जुषां यथास्वं प्रतिष्ठितस्तिष्ठतु सैष यक्षः ॥ २१५॥ यक्षोपरि पुष्पांजलिं क्षिपेत् ।।
तद्वत्स्वपथेष्वतिवत्सलत्वानिवारयंती दुरितानि नित्यम् ।
यथोचितं शासनदेवतेति न्यस्तात्र यक्षी प्रतपत्वसह्यम् ॥२१६ ॥ शासनदेवतोपरि पुष्पांजलिं क्षिपेत् । येनेह दर्शनविशुद्धपधिदैवतेन विश्वोपकाररसिकेन दिवीव गर्भम् ।
न्यूषे प्रमोदरसवर्षणपर्वणैव सर्वाणि सैष निहताद् दुरितानि नोऽईन् । २१७ ॥ M॥ २१३ ॥ “वशे” इत्यादि बोलकर चिन्हके आगे पुष्पांजलि क्षेपण करे ॥ २१४ ॥ “श-8
कण" इत्यादि वोलकर यक्षके ऊपर पुष्पांजलि क्षेपण करे ॥ २१५ ॥ “ तद्वव" इत्यादि || ११॥ बोलकर शासनदेवताके ऊपर पुष्पांजलि चढावे ॥ २१६॥" येने" इत्यादि पांच श्लोक
-