SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ न्छ प्र०सा० gul न् चतुर्दशदेवोपनीतातिशयस्थापनार्थ पीठिकायां चतुर्दश पुष्पाणि क्षिपेत् । इति दिव्यातिशय-भाटी स्थापनम् । अ०४ स्पृश्याः स्पृशंतो नापद्भिर्यन्नामापि तथापि तम् । येनेंद्रो यष्टभक्त्या तव मातिहार्याष्टकं त्विदम्।। अष्टमहाप्रातिहार्यस्थापनाय पीठिकायामष्टपुष्पी क्षिपेत् । रत्नांशुवर्षेन्द्रधनुर्ध्यातास्या हरिवाहनम् । यच्चक्रे धर्फकात्मा सिंहपीठं तदस्त्वदः ॥२०५॥ | ओं सिंहासनश्रियै स्वाहा । सिंहासने पुष्पांजलिं क्षिपेत् । प्रवाद्यभेद्यो मेघौघध्वनिजिद्योजनं सद। व्यामुवन् यो न केनापि व्यधाय्येष सतध्वनिः ।। ओं ध्वनिश्रियै स्वाहा । सरस्वत्यां पुष्पांजलिं क्षिपेत् । यक्षैर्दोधूयमानार्हदेहं छायाछलाश्रिता। या चामरचतुःषष्टि नटीतिस्म सास्त्वियम्॥२०७॥ | ओं चतुःषष्टिचामरश्रियै स्वाहा । चामरधारियक्षयोः पुष्पांजलिं क्षिपेत् । चक्षुष्ये पश्यतां सप्त भासयत्यनिशं भवान् । भामंडले बुडन् यत्र विश्वतेजास्यदोस्तु तत् ॥ " स्पृश्याः ” इत्यादि बोलकर आठ प्रातिहार्य स्थापन करनेकेलिये वेदीमें आठ पुष्प चढावे ॥२०४॥ " रत्ना" इत्यादि तथा “ ओं" इत्यादि बोलकर सिंहासनके आगे पुष्प चढावे ॥२०५॥"प्रवाद्य " इत्यादि तथा ' ओं" इत्यादि बोलकर सरस्वतीके आगे पुष्प चढावे ॥२०६॥"य" इत्यादि तथा “ओं" इत्यादि बोलकर चमर धारण करनेवाले शयक्षोंके आगे पुष्पांजलि चढावे ॥२०७॥" चक्षुष्ये" इत्यादि तथा"ओं" बोलकर भा क ॥११४॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy