SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ समवसरणस्थापनार्थ प्रतिमायाः समंतात् पुष्पाक्षतं क्षिपेत् । इति समवसरणस्थापनम् । उपानीयं यतोदैवैर्देवदेवातिशायिनः । चतुर्दशाद्भुता भावाः स्थापयामीह तानपि ॥१९२॥ ब्रुवतो र्द्धसागि मागधोक्तिमयी प्रभोः । सभायामन्धकार्यंत मागधैर्वागिहास्तु सा॥१९३ १. जातिकारणवैरेकघस्मरेप्याश्रमे पुष्यन् । यया प्रीतिकरा भर्तृभक्तान मैत्रीह भातु सा॥१९४ । सर्वर्तुसंपद्धाजिष्णु द्रुमा रत्नमयी युवत्। या जिवाव्दतलासर्जि प्रभुभक्त्यास्तु सा प्रभुः १९५॥ यो विस्रसा विहरति प्रभौ मृद्धतिलोन्ववात् । यश्चाभूत्परमानंदः सर्वेषां तामिहापि तौ॥१९६॥ संमार्जनं योजनं यद्गोर्जिनाग्रेनिलैः कृतम् । या गंधोदककृष्टिश्च मेघैस्ते भवतामिह ॥१९॥ यांतं तं सर्वतः पद्माः पंक्तिद्वात्रिंशता तताः । सप्तसोधपदोश्चैको यत्तत्पद्मायनं त्विदम् १९० विभुवैभवनिध्यानहपिता पुलकानि च । फलभारानतव्रीहिव्याजाळूया सा विह ॥१९९ ॥ है प्रभार्दिशावसंहर्षायनैर्मल्यं दधुर्दिशः । तद्योगादिव यत्खं च प्रसन्नं तद्भवत्विह ॥२०॥ वरमदं विभुभक्तुमेतैतेत्यभितो व्यधुः । यद्भावनाः समस्तान्यदेवाज्वनं तदस्त्विह ॥ २०१॥ रत्नरुक् चक्रदीपारसहस्रेण रवि क्षिपन् । धर्मचक्रं चचाराग्रे यत्मभोस्तत्स्फुरत्विदम्॥२०२॥ छत्रचामरभंगारकुंभाब्दव्यजनध्वजान् । स्वसुप्रतिष्ठान् यानिंद्रो भर्तुस्तेनेत्र संतु तो ॥२०॥ श्लोक बोलकर समवसरण स्थापन करनेके लिये प्रतिमाके चारोंतरफ पुष्प और अक्षत फेंके ॥ १८९ । १९० । १९१ ॥ “ उपानीयं '' इत्यादि बारह श्लोक बोलकर देवक्रत अतिशयोंके स्थापन करनेकेलिये वेदीपर चौदह पुष्प चढावे ॥ १९२ से २०३॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy