________________
प्र०सा०
११३॥
विद्यास्वप्यखिलासु यः परिवृढीभावो दृढः सर्वदा
मान्टी० यच्छायाविरहस्तिरश्वरदिनेऽप्यंगे क्षिपेयेपि च ॥ १८७ ॥ पक्षस्पंदविपर्ययोऽनिशमृत व्याधेः प्रयत्नाच्च यो यो मूर्तेनेखकेशद्धयुपरमो मर्त्यप्रकृत्यत्ययात् । ते घातिक्षयजा दशाप्यतिशया बाह्याश्च चेतश्चमत्
कारोद्रेककृतो जिनस्य निहिता विंबे मयात्राधुना ॥ १८८ ॥ घातिक्षयजदशातिशयस्थापनार्थ पीठिकायां दश पुष्पाणि क्षिपेत् । धूलीशालोऽतः क्षितौ चैत्यगेहप्रासादाल्यो नाट्यशालाः सरांसि । मानस्तंभाश्चाधिदिग्वीथ्यतोर्णः पूर्ण खेयं वेदिरम्यं विदिक्षु ॥ १८९ ।।
वेदीभूषा पुष्पवाट्यस्ततोतो नाट्याशोकाद्यायमूर्हेमशाला ।
वेदीरुद्धावेध्वजोर्वीशतारमाकारांतो नाट्यकल्पद्रुमोर्वी ॥ १९ ॥ वेदीद्धातः स्तूपदिव्यालयोवीयत्पाद्युतिः सनाद्यार्कशाला। तन्मध्येऽर्हन्गंधकुव्यासने भाद्यत्रास्थानी तामिह स्थापयामि ॥ १९१ ॥
॥११३॥ भिक्ष' इत्यादि तीन श्लोक बोलकर केवलज्ञानके समय होने वाले दस अतिशयोंके स्थाप-15 जान करनेके दस फूलोंको वेदीपर चढावे १८६ । १८७ । १८८ ॥ “धूली' इत्यादि तीन