SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्र०सा० ११३॥ विद्यास्वप्यखिलासु यः परिवृढीभावो दृढः सर्वदा मान्टी० यच्छायाविरहस्तिरश्वरदिनेऽप्यंगे क्षिपेयेपि च ॥ १८७ ॥ पक्षस्पंदविपर्ययोऽनिशमृत व्याधेः प्रयत्नाच्च यो यो मूर्तेनेखकेशद्धयुपरमो मर्त्यप्रकृत्यत्ययात् । ते घातिक्षयजा दशाप्यतिशया बाह्याश्च चेतश्चमत् कारोद्रेककृतो जिनस्य निहिता विंबे मयात्राधुना ॥ १८८ ॥ घातिक्षयजदशातिशयस्थापनार्थ पीठिकायां दश पुष्पाणि क्षिपेत् । धूलीशालोऽतः क्षितौ चैत्यगेहप्रासादाल्यो नाट्यशालाः सरांसि । मानस्तंभाश्चाधिदिग्वीथ्यतोर्णः पूर्ण खेयं वेदिरम्यं विदिक्षु ॥ १८९ ।। वेदीभूषा पुष्पवाट्यस्ततोतो नाट्याशोकाद्यायमूर्हेमशाला । वेदीरुद्धावेध्वजोर्वीशतारमाकारांतो नाट्यकल्पद्रुमोर्वी ॥ १९ ॥ वेदीद्धातः स्तूपदिव्यालयोवीयत्पाद्युतिः सनाद्यार्कशाला। तन्मध्येऽर्हन्गंधकुव्यासने भाद्यत्रास्थानी तामिह स्थापयामि ॥ १९१ ॥ ॥११३॥ भिक्ष' इत्यादि तीन श्लोक बोलकर केवलज्ञानके समय होने वाले दस अतिशयोंके स्थाप-15 जान करनेके दस फूलोंको वेदीपर चढावे १८६ । १८७ । १८८ ॥ “धूली' इत्यादि तीन
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy