________________
ओं नमो अरहताणं अमियरसायणं विमलतेयाणं संति तुढि पुट्टि वरद सम्मादिट्टीणं वृषभ अमयवरसणं स्वाहा । नेत्रोन्मीलनमंत्रः । अथ गुणाध्यारोपणं ।
यत्सामान्यविशेषयोः सह पृथक् स्वान्यत्वयोर्दीपवञ्चित्तं द्योतकमर्हतः समुदभूत्ते दृक् चिदो ये च यत् । तद्व्यापारनिबंधि वीर्यमपि यत्सौख्यं तदव्याकुली
भावोऽनंतचतुष्टयं तदिह तदिबे न्यसाम्यांतरम् ॥ १८५॥ अनंतज्ञानादिचतुष्टयप्रतिष्ठाथै प्रतिमोत्तमांगे चतुःपुष्पीमारोपयेत् ।
सौभिक्षं भवतिस्म योजनशतं यत्संसदं सर्वतः साधकोशयुगोज्झितक्षितितलं यश्वे स्पृहं सद्गतम् । यश्चेष्टास्वसितांगसंगवशतोप्यप्राणघातोंगिनां या तावत्यपि विग्रहस्य कवलाहारं विनैव स्थितिः॥ १८६ ॥ हुंडामप्यवसर्पिणी प्रतिवदन् यो नोपसर्गोद्भव
स्तैजोवैभवतश्चतुर्मुखतया वीक्ष्यैकमुख्यपि या। अब गुणोंकी आरोपणविधि कहते हैं-"यत्सामान्य" इत्यादि बोलकर अनंतज्ञान आदि अनंत चतुष्टयकी स्थापनाकेलिये प्रतिमाके मस्तकके ऊपर चार पुष्प चढावे ॥१८५ ॥ "सौ
डन्न्लन्डन
-
4