SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ओं नमो अरहताणं अमियरसायणं विमलतेयाणं संति तुढि पुट्टि वरद सम्मादिट्टीणं वृषभ अमयवरसणं स्वाहा । नेत्रोन्मीलनमंत्रः । अथ गुणाध्यारोपणं । यत्सामान्यविशेषयोः सह पृथक् स्वान्यत्वयोर्दीपवञ्चित्तं द्योतकमर्हतः समुदभूत्ते दृक् चिदो ये च यत् । तद्व्यापारनिबंधि वीर्यमपि यत्सौख्यं तदव्याकुली भावोऽनंतचतुष्टयं तदिह तदिबे न्यसाम्यांतरम् ॥ १८५॥ अनंतज्ञानादिचतुष्टयप्रतिष्ठाथै प्रतिमोत्तमांगे चतुःपुष्पीमारोपयेत् । सौभिक्षं भवतिस्म योजनशतं यत्संसदं सर्वतः साधकोशयुगोज्झितक्षितितलं यश्वे स्पृहं सद्गतम् । यश्चेष्टास्वसितांगसंगवशतोप्यप्राणघातोंगिनां या तावत्यपि विग्रहस्य कवलाहारं विनैव स्थितिः॥ १८६ ॥ हुंडामप्यवसर्पिणी प्रतिवदन् यो नोपसर्गोद्भव स्तैजोवैभवतश्चतुर्मुखतया वीक्ष्यैकमुख्यपि या। अब गुणोंकी आरोपणविधि कहते हैं-"यत्सामान्य" इत्यादि बोलकर अनंतज्ञान आदि अनंत चतुष्टयकी स्थापनाकेलिये प्रतिमाके मस्तकके ऊपर चार पुष्प चढावे ॥१८५ ॥ "सौ डन्न्लन्डन - 4
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy