________________
प्र० सा०
॥११०॥
Post Co00209e
700000006ete
ओं नमो असर्वतो दह २ तेजोधिपतये सहभूताय धूपं गृहाण गृहाण स्वाहा । अष्ठासु दिक्षु धूपघटाष्टकनिवेशनम् ।
स्फुर्जज्जोतिः सज्जितैः कज्जलांहो दाहं दाहं स्नेहमे भिर्वहद्भिः । दीपैः शुद्धज्ञानरोचिः कलापप्रख्यैरर्ह देवमाराधयामः ॥ १६७ ॥ ओं नमोर्हते सर्वतः प्रज्वल २ अमिततेजसे दीपं गृहाण स्वाहा । श्रीमद्दाडिममोचचोचरुचका क्षौटा प्रघोटा शिवा जंबूजंभलनागरंगपनसद्राक्षाकपित्थादिजैः । छायागंधरसप्रमाकृतिदशाभेदैर्मनोहारिभिः साक्षात्पुण्यफलैर्जिनेंद्रचरणावभ्यर्चयामः फलैः ।। १६८ ।। ओं नमोर्हते सहभूताय फलानि गृहाण गृहाण स्वाहा । मुद्गाद्यशेषाद्विदलप्रसूतैर्वालांकुराक्षिप्तगुणप्ररोहैः ।
विरूढकैः प्रौढविशुद्धभावं यजे जिनं भव्यशुभोद्भवाय ॥ १६९ ॥
॥ १६६ ॥ " स्फूर्ज" इत्यादि तथा "ओं" इत्यादि बोलकर दीपक चढावे ॥ १६७ ॥" श्रीमद्दा” इत्यादि तथा "ओं" इत्यादि बोलकर फल चढावे ॥ १६८ ॥ " मुद्रा" इत्यादि बोलकर दो दलवाले धान्यके अंकूरे शुभउदय होनेके लिये चढावे ॥ १६९ ॥ “ यवादि" बोलकर जौका
200
मा०वी०
अ० ४
॥११०॥