________________
शुक्लध्यानविकल्पना निवसनमांतेषुकांडान्यमू
न्युयरपंखमयूखते जिन फलान्यारोपयाम्यहंतः ॥ १६४ ॥ कांडस्थापनमंत्रः।
प्राज्याज्यं परमानमुत्कटसितं पकानवर्ग वरभक्षानक्षसुखान् शशांककिरणमष्ठान् समं शालनैः। शाल्यनं सुरसैः सुगंधिविशदं पेयं पयःपूर्वक
सामाय्यं कनकादिपात्रविततं श्रीरोचिभर्ने ददे ॥ १६५ ॥ ओं नमोऽर्हते सहभूतायानंतसुखतृप्तायाग्रे चरुं विस्तारयामि स्वाहा ।
धूपैयौगिकगंधसारविधिद्रव्याव्यायविर्भवत् सौरभ्यातिशयैः शिखिव्यतिकरामायमानैर्मुहुः । सयानानलदधमानतनुकैरिवाधिष्ठित
क्रोडान् साधुजनाशयान् प्रतिदिशं न्यस्यामि कुंभान प्रभोः ॥ १६६ ॥ पन करे ॥ १६४॥ “प्राज्य" इत्यादि तथा “ओं" इत्यादि बोलकर नैवेद्य (पक्काम ) चढावे IS १६५ ॥ "धूपै" इत्यादि तथा “ओं" इत्यादि बोलकर आठों दिशाओंमें आठ धूपदान रखे
ज़्न्ललललललललललल्द
A