SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ शुक्लध्यानविकल्पना निवसनमांतेषुकांडान्यमू न्युयरपंखमयूखते जिन फलान्यारोपयाम्यहंतः ॥ १६४ ॥ कांडस्थापनमंत्रः। प्राज्याज्यं परमानमुत्कटसितं पकानवर्ग वरभक्षानक्षसुखान् शशांककिरणमष्ठान् समं शालनैः। शाल्यनं सुरसैः सुगंधिविशदं पेयं पयःपूर्वक सामाय्यं कनकादिपात्रविततं श्रीरोचिभर्ने ददे ॥ १६५ ॥ ओं नमोऽर्हते सहभूतायानंतसुखतृप्तायाग्रे चरुं विस्तारयामि स्वाहा । धूपैयौगिकगंधसारविधिद्रव्याव्यायविर्भवत् सौरभ्यातिशयैः शिखिव्यतिकरामायमानैर्मुहुः । सयानानलदधमानतनुकैरिवाधिष्ठित क्रोडान् साधुजनाशयान् प्रतिदिशं न्यस्यामि कुंभान प्रभोः ॥ १६६ ॥ पन करे ॥ १६४॥ “प्राज्य" इत्यादि तथा “ओं" इत्यादि बोलकर नैवेद्य (पक्काम ) चढावे IS १६५ ॥ "धूपै" इत्यादि तथा “ओं" इत्यादि बोलकर आठों दिशाओंमें आठ धूपदान रखे ज़्न्ललललललललललल्द A
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy