SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ प्रसा० भान्टी. .१०९॥ अ. लन्ड भक्तर्दिवृद्धिकृदनुक्षणभाविशर्म सम्यक् फलामितगुणावलिमुद्रिंत्या । रावर्द्धिवृद्धियवमालिकयार्चितोईन् गां सप्तधान्यकमदोर्हतु सप्तभंगी ॥ १६२ ॥ ओं नमोर्हते सर्वशरीरावस्थिताय समदनफलं सर्वधान्ययुतं मुखवस्त्रं ददामि स्वाहा । मुखवस्त्रदानपूर्वकं यवमालामारोप्य जिनस्य पादाग्रतः सप्तधान्यान्युपहरेत् । सूत्रे रूप्यमयेथ पट्टरचिते प्रोतं विविक्तात्मचिदीव्यदर्शनबोधवृत्तककुदं रत्नत्रयं स्वात्म यत् । रागात् क्षिप्तवरस्रजः शिवरमासंगोत्सुकस्य प्रभोः जीवनमुक्तिरमाविवाहविधये बनाम्यदः कंकणम् ॥ १६३ ॥ ओं " अट्ठविहकम्ममुत्तो तिलोयपुज्जो य संथुओ भयवं । अमरणरणाहमहिओ अणाइणिहणो सिवं दिसओ " स्वाहा । कंकणबंधनम् । पंचोन्मादनमोहने स्मृतिभुवः संतापनं शोषणं वाणान् मारणमप्यपार्थितवत चत्वारि विमच्छिदे । अनाजोंको भगवानके चरणकमलोंके आगे चढावे ॥ १६१ । १६२॥ “सूत्रे" इत्यादि तथा “ओं" इत्यादि बोलकर कंकणबंधन करे ॥ १६३ ॥ "पंचो' इत्यादि बोलकर धनुषका स्था न्जन्छन् 8॥१०॥
SR No.022357
Book TitlePratishtha Saroddhar
Original Sutra AuthorN/A
AuthorAshadhar Pandit, Manharlal Pandit
PublisherJain Granth Uddharak Karyalay
Publication Year1918
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy