________________
प्रसा०
भान्टी.
.१०९॥
अ.
लन्ड
भक्तर्दिवृद्धिकृदनुक्षणभाविशर्म सम्यक् फलामितगुणावलिमुद्रिंत्या । रावर्द्धिवृद्धियवमालिकयार्चितोईन् गां सप्तधान्यकमदोर्हतु सप्तभंगी ॥ १६२ ॥
ओं नमोर्हते सर्वशरीरावस्थिताय समदनफलं सर्वधान्ययुतं मुखवस्त्रं ददामि स्वाहा । मुखवस्त्रदानपूर्वकं यवमालामारोप्य जिनस्य पादाग्रतः सप्तधान्यान्युपहरेत् ।
सूत्रे रूप्यमयेथ पट्टरचिते प्रोतं विविक्तात्मचिदीव्यदर्शनबोधवृत्तककुदं रत्नत्रयं स्वात्म यत् । रागात् क्षिप्तवरस्रजः शिवरमासंगोत्सुकस्य प्रभोः
जीवनमुक्तिरमाविवाहविधये बनाम्यदः कंकणम् ॥ १६३ ॥ ओं " अट्ठविहकम्ममुत्तो तिलोयपुज्जो य संथुओ भयवं । अमरणरणाहमहिओ अणाइणिहणो सिवं दिसओ " स्वाहा । कंकणबंधनम् ।
पंचोन्मादनमोहने स्मृतिभुवः संतापनं शोषणं
वाणान् मारणमप्यपार्थितवत चत्वारि विमच्छिदे । अनाजोंको भगवानके चरणकमलोंके आगे चढावे ॥ १६१ । १६२॥ “सूत्रे" इत्यादि तथा “ओं" इत्यादि बोलकर कंकणबंधन करे ॥ १६३ ॥ "पंचो' इत्यादि बोलकर धनुषका स्था
न्जन्छन्
8॥१०॥