________________
शुभच्छारदपार्विकेंदुसुहृदामामोदनर्मोल्वणघ्राणमाणितचेतसां द्युतटिनीतोयाभिषिक्तात्मनाम् । अच्छेदार्जितसाधुशीलयशसां शाल्यक्षतानां चयै
राचारैरिव पंचभिः सुरचनैरहत्पदाब्जे यजे ॥ १५९ ॥ ओं नमोर्हते सर्वशरीरावस्थिताय पृथु २ अक्षतानि गृहाण २ स्वाहा ।
सौरभ्यसांद्रमकरंदपरागजाती मंदारमल्लिकमलादिमयेन दाना । कल्याणपंचकरुचिं शरपंचकेन प्रव्यंजता जिनपते रचयामि पूजाम् ॥ १६० ॥ ओं नमोर्हते जय सर्वतो मेदिनीपुष्प वरपुष्पाणि गृहाण २ स्वाहा । पंचशरमालारोपणम् ।
जल्पच्छुक्लतया परां विमलतां तात्कालिकी लभ्यतां नव्यत्वेन लसद्दशापरिचयेनोत्कर्षपयोप्तता। माहार्पण महर्घतां च परमध्यानस्य दुर्लक्ष्यता
सूक्ष्मत्वेन ददे जिनस्य वदने वस्त्रं प्रनष्टाहते ॥ १६१॥ चढावे ॥१५९ ॥ “सौरभ्य" इत्यादि तथा “ओं" इत्यादि बोलकर पुष्प चढावे ॥१६० ॥ "जल्प" इत्यादि दो श्लोक तथा “ओं नमो' इत्यादि बोलकर वस्त्र और जौमाला सहित सात