________________
Поете
॥१०८॥
कृत्वैवं कर्म शक्रोच पूरकेण जिनं स्मरन् । सुलग्ने रेचकेनांतः प्रियां वा तत्पदं न्यसेत् ॥ १५४ ॥ तिलकमंत्रः । इति तिलकदानविधानं । अथाधिवासनाविधानं । गंधाक्षतस्रग्वस्त्रान्नयवाली कंकणेषुभिः । चरुधूपारार्तिकफलैर्विरूढ कयवारकैः ।। १५५ ।। सवर्णपूरेक्षुवलिवर्तिभृंगार कैरिमैः । मंत्राभिमंत्रितैश्चित्तैः सार्धस्वस्त्ययनैः क्रमात् ॥ १५६ ॥ एष निष्प्रतिघो देष्यत्केवलज्ञाननिर्वृतिम् । प्रतिष्ठितमहार्चायां जिनेंद्रमधिवासये ।। १५७ ।। स्वासन्नीकृतचंदन द्यधिवासनद्रव्येषु पुष्पाक्षतं प्रक्षिप्य तत्कालप्रतिष्ठितार्हत्प्रतिमां नमस्कुर्यात् । कर्पूरगकलवंग एला कररंवितं चंदनौघेः ।
दूरं स्फुरत्परिमलैर्जिनभर्तुरारात् विद्राणसौरभमदैरपि चर्चयेीन् ॥ १५८ ॥ ॐ नमोर्हते सर्वशरीरावस्थिताय पृथु २ गंधं गृहाण स्वाहा ।
पूरक प्राणायामसे जिनेंद्र देवका स्मरण करता हुआ रेचक प्राणायामसे चरणकमलों में तिलकद्रव्य चढावे ॥ १५४ ॥ यह तिलकदान विधि हुई । अब अधिवासनाविधि कहते हैं| केवलज्ञान कल्याणसे प्रतिष्ठित हुई महान् अर्हत प्रतिमामें अर्हत्प्रभुको स्थापित करके चंदन अक्षत आदिसे पूजा करे ॥ १५५ । १५६ । १५७ ॥ वह पूजा इसप्रकार से है - पहले आवाहन - नादि करके पुष्प अक्षत क्षेपण करे । फिर “कर्पूर" इत्यादि श्लोक तथा " ओं नमो" इत्यादि | बोलकर चंदन चढावे ॥ १५८ ॥ “ शुंभत् " इत्यादि तथा " ओं " इत्यादि बोलकर अक्षत
भा०टी०
अ० ४
॥१०८॥