________________
प्रीत्यै पिंगा प्रियंगुफलमचिरफलं मंगलार्थ दधि स्यात् सिद्धार्था वांछितार्थान् ददति सुमनसः सौमनस्यं महायुः । दूर्वा श्रीखंडलोहप्रभृतिसुरभितामृद्धिमृद्धिश्च वृद्धिं वृद्धिः शैत्यं तुषारो क्षतविशदयशांस्यक्षताश्चेत्यमीभिः ॥१५१ ॥ शुच्या कौसुंभवस्त्राभरणघुसृणसन्माल्यभाजा चतुष्के तिष्ठंत्या भर्तृवस्त्रांचलयुतवसनप्रांतया यब्दपल्या । कोणोद्भासि प्रदीपामलजलपविताभ्यर्चितायां शिलायां
पिष्टैर्दत्वा गुडादीस्तिलकयतु कृतावाहनादिर्जिनार्चाम् ॥ १५२ ॥ चत्वारि मंगलं स्वाहेत्यंतेन प्रणवादिना । प्रियंगुः स्थापकैर्जप्त्वा धार्या हैमादिपात्रगा॥१५३
तिलकद्रव्यसज्जीकरणं । अत्र स्थापनानिक्षेपेण यमाश्रित्यावाहनादिमंत्राः कथ्यते तद्यथा । ओं हां ह्रीं हूं ह्रौं ह्रः असिआउसा एहि २ संवौषट् आवाहनं, ओं ह्रां ह्रीं हूं ह्रौं हः असि आउसा तिष्ठ २ ठ ठ स्थापनं, ओं ह्रां ह्रीं हूं ह्रौं ह्रः असिआउसा अत्र सन्निहितो भव २ वषट् सन्निधीकरणं, छातिलकदानकी विधी कहते हैं ॥ हरताल आदि तिलक द्रव्य सोनेके पात्रमें रखकर “सिद्धार्था" इत्यादि तीन श्लोक तथा “ओं" इत्यादिसे आवाहनादि करके जिन प्रतिमामें तिलक लगावे अथवा उसके आगे तिलक द्रव्य चढावे ॥ १५१ ।१५२। १५३ ॥ इसप्रकार वह इंद्र