________________
1998 CACA
विरूढकस्थापनम् ।
यवादिजैमंगलदानदृप्तैर्यावारकैः कांतिजिताश्मगर्भैः । . जगत्पतेः सिद्धवधुविवाह वेदीमिमां भूमिमलंकरोमि ॥ १७० ॥
यवारकस्थापनम् ।
सहानवस्थानहतान स्वपंचवर्णोच्चयेन द्युविमानबर्णान् । आक्षिप्यतोभि प्रभु वर्णपूरान स्वर्वासिपुण्याय निवेशयामि ॥ १७१ ॥ वर्णपूरकस्थापनम् ।
व्याहारान् जिनवाक्यवन्मधुरताशैत्यप्रसादोद्धुरैरिक्षन स्वादुविपाकवद्भिरितरान् प्रत्यादिशुद्धी रसैः । स्थूलैरा यतिशालिभिः कलयुतं कोदंडकृप्त्यै ! ग्रारिष्टसोन्मुखं जिन पतिः पुंड्रेक्षुभिः प्रार्चये ॥ १७२ ॥ इक्षुस्थापनम् ।
वस्तुं सभाभुवि मनोज्ञफलमवाल पुष्पावलीरूपहृता ध्रुवनश्रिये वा । चित्रामपिष्टमय पुष्पफलप्रवालरूपास्तनोमि वलिबर्तित तीर्जिनाग्रे ॥ १७३॥
आटा स्थापन करे ॥ १७० ॥ " सहान" इत्यादि बोलकर पांच रंगोंको चढावे ॥ १७१ ॥ "व्याहारान्" इत्यादि बोलकर पोंढा चढावे ॥ १७२ ॥ " वस्तु" इत्यादि बोलकर घीकी बत्ती
20609: