________________
वेधेनान्यतरेण तीर्थक्रमारअग्रादशाप्यंतिमे निष्कृत्यप्रकृतरिनुत्तरसमुच्छिन्नक्रियध्यानतः । यः प्राप्तो जगदग्रमेकसमयेनोर्ध्वगमात्माष्टभिः सम्यक्त्वादिगुणैर्विभाति स भवानत्रार्थितोया॑ज्जगत् ।। १२८ ॥ मुक्तिश्रीपरिरंभनिर्भरचिदानन्देन येनोज्झितं देहं द्राक स्वयमस्तसंहतितडिहामेव मायामयम् । कृत्वानींद्रकिरीटपावकयुतैः श्रीचन्दनात्तैर्मुदा
संस्कृत्याभ्युपयंति भस्म भुवनाधीशाः स जीयात् प्रथः ॥ १२९ ॥ एतत्पठित्वा प्रतिमोपरि पुष्पांजलिमापयेत् । इति कल्याणपंचकारोपणविधानं । अब संस्कारमालाधिरोपणम्। न्यस्यामयेह विंबेष्ट चत्वारिंशतमहतः । संस्कारान् दृष्टिलाभादिशिवांतपदगोचरान्॥१३०॥ पढकर प्रतिमाके ऊपर पुष्पोंकी अंजलि क्षेपण करे । यह कल्याणपंचककी आरोपणाविधि हुई । अब संस्कारमालाकी आरोपण विधि कहते हैं । “न्यस्या" इत्यादि श्लोक बोलकर सम्यग्दर्शनप्राप्तिके संस्कारसे लेकर मोक्षप्राप्तितक संस्कार स्थापनेकी प्रतिज्ञा करे ॥ १३०॥